SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ - M mmmmmmmmm चूर्णिभाष्यावचूरिः उ० १५ सू० ७३-७७ शून्यगृहादिषु-उच्चारादिपरिष्ठापननि० ३५५ . छाया-यो भिक्षुः शून्यगृहे वा शून्यशालायां वा भिन्नगृहे वा भिन्नशालायां वा कुटागारे वा कोष्ठागारे वा उच्चारप्रस्रवणं परिष्ठापयति परिष्ठापयन्तं वा स्वदते ॥७३॥ ___ चूणिः- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'सुन्नगिर्हसि वा' , शून्यगृहे वा यत्र गृहे न कोऽपि वसति तादृशगृहे 'सुन्नसालंसि वा' शून्यशालायाम् यत्र शालायां न.कोऽपि वसति तस्याम् 'भिन्नगिहंसि वा' भिन्नगृहे वा-भम्नगृहे इत्यर्थः 'भिन्नसालंसि वा' भिन्नशालायां वा भग्नशालायाम् 'कूडागारंमि वा' कूटागारे वा-कूटाकारगृहे 'कोट्ठागारंसिवा' कोष्ठागारे वा या दशस्थाने धान्यादिकं स्थापयति तस्य कोष्ठागार इति नाम भवति तस्मिन् कोष्ठागारगृहे कोष्ठागारशालायां च 'उच्चारपासवर्ण परिहवेइ' उच्चारप्रस्रवणं परिष्ठापयति 'परिहवेतं वा साइज्जइ परिष्ठापयन्तं वा स्वदते-अनुमोदते स प्रायश्चित्तभागू भवति ॥ सू०७३॥ सूत्रम्-जे भिक्खू तणगिहंसि वा तणसालंसि वा तुसगिहंसि वा तुससालंसि वा भुसगिहंसि वा भुससालंसि वा उच्चारपासवणं परिट्ठवेइ -परिठवतं वा साइज्जइ ॥ सू०७४॥ ___ छाया-यो भिक्षुः तृणगृहे वा तृणशालायां वा तुषगदे वा तुषशालायां वा भुसगृहे वा भुसशालायां वा उच्चारप्रस्रवणं परिष्ठापति परिष्ठापयन्तं वा स्वदते ॥७४॥ __चूर्णी-'जे भिक्खू इत्यादि । 'जे भिक्खू यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'तणगिहंसि वा' तृणगृहे वा-तृणस्थापनगृहे अथवा तृणनिर्मिते गृहे 'तणसालंसि वा तृणशालायां वा तृणभृतशालायाम् 'तुसगिहंसि वा' तुषगृहे 'तुससालंसि वा' तुषशालायां वा 'भुसगिर्हसि वा' भुसगृहे वा, तत्र गोधूमादीनां स्तम्बः, तस्य चूर्णीकृतोऽवयवः 'भूमा' इतिलोकप्रसिद्धः तस्य संस्थापनस्थानं भुसगृहमिति तस्मिन् भुसगृहे 'भुससालंसि वा' भुसशालायं वा, एतादशस्थानेषु यो भिक्षुः 'उच्चारपासवणं' उच्चारप्रस्रवणम् 'परिहवेइ' परिष्ठापयति 'परिहवेतं वा साइज्जइ' परिष्ठापयन्तं वा स्वदते–अनुमोदते स प्रायश्चित्तभागी भवति ।। सू० ७४ ॥ सूत्रम्-जे भिक्खू जाणगिहंसि वा जाणसालंसि वा जुग्गगिहंसि वा जुग्गसालंसि वा उच्चारपासवणं परिट्ठवेइ परिठवेंतं वा साइज्जइ ।। सू०७५॥ छाया-यो भिक्षुर्यानगृहे वा यानशालायां वा युग्यगृहे वा युग्यशालायां वा उच्चारप्र वर्ण परिष्ठापर्यात परिष्ठापयन्तं वा स्वदते ॥ सू० ७५ ॥ चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'जाणगिहंसि वा' यानगृहे-रथादिस्थापनगृहे वा 'जाणसालंसि वा' यानशालायां वा 'जुग्गगिहंसि ' युग्यगृहे वा,
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy