SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ निशीथसूत्रे सूत्रम् — जे भिक्खू सचित्तं अं वा अंबपेसियं वा अंबभित्तं वा अंबसालगं वा अंबचोयगं वा विडंसइ विडंसं वा साइज्जइ ॥ सू० ८ ॥ ३५० छाया - यो भिक्षुः सवितमात्र वा आम्रपेशिकां घा आम्रभित्तं वा आम्रसालकं वा आम्रचोयगं वा विदशति विदशन्तं वा स्वदते ॥ सू० ८|| चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्विद् मिक्षुः 'सवित्तं अवं वा' सचित्तमाम्र वा 'अचपेसियं वा' आम्रपेशिकां वा 'अंबभित्तं वा' आम्रभित्तं वा 'अवसालगं चा' आम्रसालकं वा 'अंबचोयगं वा' आम्रचोयगं वा 'विडंसई' विदशति चूषति तथा 'विडंसंतं वा साइज्जर' विदशन्तं वा स्वदते - अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू. ८॥ सूत्रम् — जे भिक्खू सचित्तपइट्ठियं अंवं भुंजइ भुंजंतं वा साइज्जइ ॥ सू० ९ ॥ जे भिक्खू सचित्तपइट्ठियं अंब विडंसइ विडंसंत वा साइ ज्जइ ॥ सू० १० ॥ छाया - यो भिक्षुः सचित्तप्रतिष्ठितमात्रं भुङ्क्ते भुञ्जानं वा स्वदते ॥ सू० ९ ॥ यो भिक्षुः सचिचप्रतिष्ठितमान विदशति विदशन्तं वा स्वदते ॥ सू० १० ॥ चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'सचित्तपइट्ठियं' सचित्तप्रतिष्ठितम् सचित्ते - सचित्तजलहरित कायाद्युपरि प्रतिष्ठितं विद्यमानम् आम्रं भुङ्क्ते. विदशति चूषति । शेष सूत्रद्वयगतं सर्वं सुगमम् ॥ सू०९ - १०॥ सूत्रम् - जे भिक्खू सचित्तपइट्ठियं अंब वा अबपेसियं वा अंबभित्त वा अंबसालगं वा अंबचोयगं वा भुंजइ भुजंतं वा साइज्जइ || सू० ११ ॥ छाया - यो भिक्षुः सचित्तप्रतिष्ठितमात्रं वा आम्रपेशिका वा आम्रभितं वा आम्रसालकं वा आम्रचोयगं वा भुङ्क्ते भुञ्जानं वा स्वदते ॥ सू० ११॥ चूर्णी - 'जे भिक्खू' इत्यादि । सचित्तप्रतिष्ठितम् सचित्ते - सचित्तजलापरि विद्यमानं तत् सचित प्रतिष्ठितम् शेषम् सुगमम् ॥ सू० ११ ॥ सूत्रम् — जे भिक्खू सचित्तपइट्ठियं अंब वा अंबपेसियं वा अंबभित्तं वा अंबसालगं वा अंबचोयगं वा विडंसइ विडंसंतं वा साइज्जइ ॥ सू० १२॥ " छाया -यो भिक्षुः सचित्तप्रतिष्ठितमात्रं वा आम्रपेशिकां वा आम्रभितं वा आम्रसालकंघा आम्रचोयग वा विदशति विदशन्तं वा स्वदते ॥ सू० १२२ ॥
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy