SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ ३४८ निशीथसूत्र चनमित्यर्थः एवंभूतं वचनं भापते, तथा 'वयंतं वा साइज्जइ' वदन्तं वा श्रमणमाक्रोशवचनं स्वदतेअनुमोदते स प्रायश्चित्तभागी भवति । एतत्सूत्रस्य विशेषतो व्याख्यानमत्रैव दशमोद्देशके द्रष्टव्यम्, एताकान् विशेषः-यत् दशमोद्देशके आचार्य पर्यायज्येष्टं वा प्रति आक्रोशवचनस्य प्रतिषेधः कृतः, अत्र तु भिक्षुकमात्रं प्रति आक्रोशवचनस्य निषेधः क्रियते ॥ सू० १ ॥ सूत्रम्--जे भिक्खू भिक्खूणं फरुसं वयइ वयंत वा साइज्जइ॥सू० २।। छाया--यो भिक्षुभिषणां परुपं वदति वदन्तं वा स्वदते ॥ सू० २ ॥ चूर्णी-जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'भिक्खूर्ण भिक्षूणाम् 'फरुसं नयई' गपं वदति, तत्र परुपं-कठोरं वाक्यं भापते तथा 'वयंतं वा साइज्जइ' वदन्तम् कठोरवाक्यं भाषमाणं स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० २।। सूत्रम्--जे भिक्खू भिक्खूणं आगाढफरुसं वयइ वयंतं वा साइज्जइ ॥ सू० ३॥ छाया-यो भिक्षुर्भिक्षणाम् आगाढपरुपं वदति बदन्तं वा स्वदते ॥ सू० ३ ॥ __ चूर्णी--'जे भिक्खू' इत्यादि । 'जे मिक्खू' यः कश्चिद् भिक्षुः 'भिक्खूणं' भिक्षूणाम् 'आगाढफरुसं वयई' आगाढपरुपं वदति, तत्र आगाढम्-आक्रोशवचन-मर्मोद्घाटनपूर्वकमुच्चैः सक्रोधं परुपं वाक्यं वदति-आक्षेपं करोति, तथा 'वयंत वा साइजई' वदन्तं वा स्वदते स प्रायश्चित्तभागी भवति । दशमोद्देशस्यादौ एव अस्य व्याख्यानं कृतं तत एव द्रष्टव्यमिति ॥ सू० ३ ॥ सूत्रम्-जे भिक्खू भिक्खूणं अण्णयरीए अच्चासायणाए अच्चासाएइ, अच्चासाएंतं वा साइज्जइ ॥ सू० ४॥ छाया-यो भिक्षुर्भिक्षूणाम् अन्यतरया अत्याशातनया अत्याशातयति अत्याशातयन्तं वा स्वदते ॥ सु०४॥ . चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'भिक्खू णं' भिक्षूणाम् 'अण्णयरीए' अन्यतरया-अनेकप्रकारकाशातनामध्याद् एकया -क्रयाचित् 'अच्चासायणाए' मत्याशातनया 'अच्चासाएइ' अत्याशातयति-माज्ञातनां करोति, तथा 'अच्चासाएंतं वा साइज्जई' अत्यागातयन्तम्-आशातनां कुर्वन्तं वा स्वदते अनुमोदते स प्रायश्चित्तमागी भवति ॥ अत्राह भाष्यकार:भाष्यम्-आगाढं फरुसं वक्कं, दसमे खलु वन्नियं । . ., . वं चेवेत्थवि णायचं, नवरं भिक्खुयं पइ ॥ .
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy