SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ निशोथसूत्रे छाया - यो भिक्षुः अनन्तरहितायां पृथिव्यां प्रतिग्रहं आत्तापयेद् वा प्रतापयेद् वा, आतापयन्तं वा प्रतापयन्तं वा स्वदते || सू० ३२ ॥ चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चित् भिक्षुः श्रमणः श्रमणी वा 'अनंतरहियाए' अनन्तरहितायाम् अनन्तरहिता नाम रचित्ता तस्यां सचित्तायाम् ' पुढवीए' पृथिव्यां पूर्वोक्तरुपायाः पृविव्या उपरीत्यर्थः 'पडिग्गह' प्रतिग्रहं पात्रम् ' आयावेज्ज वा' आतापयेद वा एकवारम् 'पया वेज्ज वा' प्रतापयेद् वा अनेकवारम् एवम्, 'आयावेतं वा' आतापयन्तं वा 'पयातं चा' प्रतापयन्तं वाऽन्यम् 'साइज्जड़' स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति ॥ ३२ ॥ एवं 'ससणिद्धार पुढवीए' त्रयत्रिंशत्तममूत्रादारम्य द्विचत्वारिंशत्तमसूत्रपर्यन्तदशसूत्राणा त्रयोदशोदेशको क्तद्वितीय सूत्रादारम्यैकादशपर्यन्त मूत्रव्याख्यावदवसेया, विशेषस्त्वेतावानेव यत्-तत्र सचितपृथिव्यादौ स्थानशय्यानिपधानैपेधिकीनां प्रतिपेधः कृतः, अत्र तु प्रतिग्रहस्यातापनप्रतापनविषयः प्रतिषेधः प्रोक्त इति ॥ सू० ३३-४२ ॥ व्याख्या ३४२ . सूत्रम् — जे भिक्खु पडिग्गहाआ पुढवीकार्यं नीहरेइ नीहरावेs नोहरियं आहदटु दिज्जमाणं पडिग्गाहेइ पडिग्गर्हितं वा साइज्जइ ॥ ४३ ॥ एवं आउकार्यं ॥ सू० ४४ ॥ तेउकायं ॥ सू० ४५ ॥ छाया - यो भिक्षुः प्रतिग्रहात् पृथिवीकायं निर्हरति निर्धारयति निहतं महत्यदीयमानं प्रतिगृह्णाति प्रतिगृहन्तं वा स्वदते ॥ सू० ४३ ॥ एवं अकायम् ॥ सू० ४४ ॥ तेजस्काम् || सू० ४५ ॥ चूर्णि: - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चित् भिक्षुः गृहस्थगृहे पात्रग्रहणसमये यदि 'पडिग्गढाओ' प्रतिग्रहात् पात्रात् 'पुढवीकार्य' सचित्तपृथिवीकायं लवणगैरिकादिकं यदि पतेत् तत् 'नीहरेइ' निर्हरति निष्क्रासयति स्वयमेव तथा 'नोहरावेई' निर्धारयति अन्येन गृहस्थेन वा 'नीहरियं आहट्टु दिज्जमाणं' निर्हृतं निष्कासितं सदपि आहत्य अभिमुखमानीय दीयमानं पात्रम् 'पडिग्गा हेइ' प्रतिगृह्णाति स्वीकरोति स्वीकारयति वा 'पडिग्गार्हतं वा साइज्जई' प्रतिगृह्णन्तं वा स्वदतेऽनुमोदते स प्रायवित्तभागी भवति ॥ सू० ४३ ॥ 'एवं आउकायं ते कार्यं' इति, अनेनैव प्रकारेण अकायतेजस्काययोरपि निर्हरणविषयं सूत्रद्वयं व्याख्येयम् | अग्निकायनिहरणमेवं भवति पात्रे केनापि कारणेन अकस्माद्वा अग्निकणः पतितो भवेत् तं निष्कास्य ददाति इति ॥ ४४-४५॥ एवमेव कस्द-मूल-पत्र - पुष्प-फल- चीज - हरितविषयकाणि सप्त सूत्राणि ॥ सू० ५२ ॥ एवम् औषधिर्व, जविषयकं सूत्रम्, तत्र- - औषधिः यः शाल्याद्यन्नं तस्य बीजानीति कणान् निर्हरति, इत्यादि
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy