SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ निशीथसूत्रे वा स्वदते ॥ सू०७३॥ यो भिक्षुर्वनीपकपिण्डं भुपते भुजान वा स्वदते ॥ सू०७४॥ यो भिक्षुः चिकित्सापिण्ड भुपते भुजानं वा स्वदते । सू० ७५॥ यो भिक्षुः क्रोधपिण्डं भुङ्यते भुजानं वा स्वदते ॥ सू०७६|| यो मिक्षुर्मानपिण्ड भुपते भुञ्जान वा स्वदते ।। सू०७॥ यो भिक्षुर्मायापिण्डं भुते भुञ्जानं वा स्वदते ॥सू० ७८।। यो भिक्षुर्लोभण्डिं भुपते भुजान वा स्वदते ॥ सू०७९॥ यो भिक्षुर्विद्यापिण्डं भुयते भुञ्जानं वा स्वदते। सू० ८०॥ यो भिक्षुर्मन्त्रपिण्ड भुङ्क्ते भुञ्जान वा स्वदते ॥ सू० ८१॥ यो भिक्षुर्योगपिण्ड भुक्कते भुजान वा स्वदते ॥सू० ८२।। यो भिक्षु चूर्णपिण्डं भुपते भुजान वा स्वदते । सू०८३॥ ___ चूर्णी-एवम्-दूतीपिण्डादारभ्य चूर्णपिण्डपर्यन्तानि त्रयोदश सूत्राणि व्याख्येयानि, तत्र'दुईपिंडं भुंजई' दूतीपिण्डं भुड्क्ते, तत्र यो गृहस्थस्य सन्देशं ग्रामाद् अमान्तराद्वा ग्राम प्रामान्तरम् मानयति नयति स दूतः, एतत्कार्ये स्त्रिया मुख्यत्वमिति दूतीशब्दोऽत्र प्रयुक्तः, तद्योग्यकार्यं कृत्वा आहारादिपिण्डो गृह्यते स दूतीपिण्ड' तं भुक्ते ।। सू० ७१।। 'निमित्तपिंडं भुंजइ' निमित्तपिण्डः अतीतानागतवर्तमानकालिकं शुभाशुभं कथयित्वा पिण्डप्रहणं निनित्तपिण्डस्तं भुङ्क्ते ॥सू० ७२॥ 'आजीवियपिंड भुंजई' आजीविकापिण्डम्, माजीविकापिण्डः स य आजीविकाथै जीवननिर्वाहार्थम् 'अहं भोगवशीयः, उग्रवंशीयः' इति स्वस्य जातिकुलादिकं प्रदर्य गृह्यते, तं भुङ्क्त ।। सू० ७३॥ 'वणीमगपिंडं' वनीपकपिण्डम्, वनीपकपिण्ड. स यः-'अहं साधुरस्मि, यदि भवान् मह्यं भिक्षा न दास्यति तदा को दास्यति । इत्येवं दीनशब्दमुच्चार्य पिण्डो गृह्यते तं भुक्ते ॥७४॥ 'तिगिच्छपिंड' चिकित्सापिण्डम्, चिकित्सापिण्डः स यः गृहस्थानां रोगादौ औपधदानादिरूपां चिकित्सां कृत्वा गृह्यते, तं भुक्ते ।। सू० ५। 'कोहपिंड' क्रोधपिण्डम्, क्रोधपिण्डः सः यः क्रोधपूवर्क गृह्यते स तं भुक्ते ।। सू०७६॥ 'माणपिंड' मानपिण्डम्, मानपिण्डः सः योऽभिमानपूर्वकं गृह्यते, यथा 'इदमाहारजातं मह्यं देहि नान्यत् ग्रहीप्यामि किमहं साधारणोऽस्मि यदेतादृशमाहारजातं गृह्णामि' इत्यादिरूपाभिमानपूर्वकं गृह्यते स तं भुङ्क्ते ।। सू०७४।। 'मायापिंड' मायापिण्डम्, मायापिण्डः सः यः मायया कपटेनालीकादिभाषणं कृत्वा गृह्यते तं भुङ्क्ते ॥सू० ७८॥'लोभपिंड' लोभपिण्डम् , लोभप्रिण्डः सः यः लोभवशात् प्रणीतरसयुक्तो गृह्यते, तं मुक्त ॥सू० ७९॥ 'विज्जापिंडं' विद्यापिण्डम्, विद्यापिण्ड. सः, यो रोहिणीप्रभृतिस्त्रादेव ताधिष्ठिता ससाधना वा विद्या, तत्प्रयोगं कृत्वा गृह्यते, तं भुते ।। सू० ८०॥ 'मंतपिडं' मन्त्र. पिण्डम्, मन्त्रपिण्डः सः, यः मन्त्रः पुरुपदेवताधिष्ठितो मारणमोहनवशीकरणोच्चाटनादिरूपः तत्प्रयोगेण गृह्यते, तं भुक्ते ।। सू० ८१।। 'जोगपिंड' योगपिण्डम्, योगपिण्डः सः यः गर्भाधानकरणगर्भस्थिरीकरण-वशीकरणादियोगं कृत्वा गृह्यते तं भुक्ते ।।८२।। 'चुण्णपिंड' चूर्णपिण्डम्, चूर्णपिण्डः चूर्णम्-कुट्टितानेकवस्तुसंमिश्रणरूपम्, यत्प्रयोगेण प्रक्षेपणपानादिरूपेण वशीकरण गर्मस्थिरीकरणादिकं जायते तत्प्रयोगकरणपूर्वकं गृह्यते त भुक्ते, भुजानं वा अनुमोदते स आज्ञाभङ्गाद्रिदोषभागी भवति ॥ सू० ८३॥
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy