SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ ટ निशीथसूत्रे एतादृशस्वप्नादिफलं कथयति ॥ सू० २८ ॥ एवं विद्या - मन्त्र - योग- प्रतिपादकानि त्रीणि सूत्राणि । तत्र 'विज्जं पउंजई' विद्यां प्रयुङ्क्ते, विद्या रोहिण्यादिका सधाधना वा विद्या-मारण- मोहन-शीकरणो-च्चाटनादिरूपा, तां प्रयुक्ते तस्याः प्रयोगं करोति तद्विधि प्रदर्शयति वा सू० २९॥ 'मंत परंजइ' मन्त्रं प्रयुङ्क्ते, तत्र मन्त्रम् असाधनं मन्त्रं यत् जपमात्रेण सिद्ध्यर्ति, तस्य प्रयोगं करोति, ग्रहभूतप्रेतपिशाचादिजन्यं दुःखं निवारयितुं मन्त्रप्रयोगं करोति ||मू० ३०|| 'जोगं परंजड़' योग प्रयुङ्क्ते तत्र योगः - अनेकवस्तूनां संयोगरूपः विद्वेषोत्सादनान्तर्धानादिकारकं चूर्णादिकं यस्य प्रक्षेपेण विद्वेषादिकं जायते तादृगं योगं प्रयुक्ते, योगप्रयोगं करोति । यः कोउपि श्रमणः श्रमणी वा अन्ययूथिकानां गृहस्थानां वा कौतुककर्मत आरभ्य योगप्रयोगपर्यन्तम् स्वयं करोति मन्येन वा कारयति, कुर्वन्तं वा अनुमोदते स आज्ञाभङ्गादिदोषान् प्राप्नोतीति ॥ अत्राह भाष्यकारः --- भाष्यम् - कोउयं च समारम्भ, जात्र जोगं पउंजई' | करणाणुमोयणओ, आणा मंगाइ पावई || wwwww www www. छाया कौतुकं च समारभ्य यावत् योगं प्रयुङ्क्ते । करणानुमोदनत आताभङ्गादि प्राप्नोति ॥ NNNNNN - अवचूरि : — सूत्रे कौतुकसूत्रादारभ्य योगसूत्रपर्यन्तसूत्रेषु यत् कथितम् तस्य कौतुकादेः स्वयं करणात् अन्येन कारणात् कुर्वतोऽनुमोदनाद्वा श्रमणः श्रमणी वा आज्ञाभङ्गादिकं प्राप्नोति तस्याज्ञाभङ्गादिका दोषा भवन्तीति भावः || सू० ३१॥ सूत्रम् - जे भिक्खू अण्णउत्थियाण वा गारत्थियाण वा नट्ठाणं मूढाणं विप्परियासियाणं वां मग्गं वा पवेएइ संधि वा पवेएइ मग्गओ वा संधि पवेंएइ संधिओ वा मग्गं पवेएइ पवे एंतं वा साइज्जइ ॥ सृ० ३२|| छाया - यो भिक्षुरन्ययूथिकानां वा गृहस्थानां वा नष्टानां मूढानां विपर्यस्तानां वां मार्ग वा प्रवेदयति संधि वा प्रवेदयति मार्गात् वा संधि प्रवेदयति सन्धितो वा मार्ग प्रति प्रवेदयन्त वा स्वदते ॥सू० ३२ ॥ चूर्णी 'जे 'भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिदं भिक्षु श्रमणः श्रमणी वा 'अण्णउत्थियाण वा' अन्ययूथिकानों वा 'गारत्थियाण वा' गृहस्थानां वा 'पहाणं' नष्टानी मीर्गभ्रष्टानां विस्मृतमार्गाणामित्यर्थः, गन्तव्यमार्ग विस्मृत्य इतस्ततो भ्रमतामिति यावत् 'मूढणिं' मूढीनां दिङ्मोहादिना अटव्यां दिग्मागमजाननाम् 'विप्परियासियाणं' विपर्यस्तानां यत्र येन मार्गेण गन्तव्यं तं मार्ग परित्यज्य मार्गान्तरं प्रति प्रस्थितानाम् 'मगं वा पवेएइ' मार्ग पन्थानं प्र॑वे॒दय॑तिं· प्रकाशयति` कथंयतं त्यर्थः ' 'संधिं वा पवेइ' सन्धि वा प्रवेदयति, तत्र संधिः द्वयो
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy