SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ निशीथसूत्र वा स्वाध्यायादिकरणम् 'चेएई' चेतयते 'चेएतं वा साइज्जई' चेतयमानं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० ९॥ सूत्रम्-जे भिक्खू कुलियंसि वा भित्तिसिवा सिलंसि वा लेलुसि वा अंतलिक्खजायंसि वा दुबद्धे दुण्णिक्खित्ते अणिकंपे चलाचले ठाणं वा सेज वा णिसेज्ज वाणिसीहियं वा चेएइ वा चेएतं वा साइज्जइ १० छाया-यो भिक्षुः कुडये वा भित्तो वा शिलायां वा लेलुके वा अन्तरिक्षजाते वा दुर्वद्ध दुनिक्षिप्ते अनिष्कम्पे चलाचले स्थनं या शय्यां वा निपद्यां वा नेपेधिको घा चेतयते चेतयमानं वा स्वदते ॥ सू० १०॥ चूर्णी- 'जे मिक्खू' इत्यादि । 'जे मिक्खू यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'कुलियसि वा' कुड्ये वा तृणभित्तिरूपकुडये वा 'भित्तिसि वा' भित्तौ वा पाषाणमृत्तिकानिमितमित्तौ गिरिनदीतटरूपायां वा 'सिलंसि वा' शिलायां वा धान्यादिपेषणबृहत्पाषाणखण्टे वा 'लेलुसि वा' लेलुके वा लोष्टे वृहन्मृत्पिण्डे 'अंतलिक्खजायंसि वा' अन्तरिक्षजाते वा-आकाशभागनिर्मितमञ्चकादौ वा, कथम्भूते कुड्यादिके ? तत्राह-'दुबद्धे' इत्यादि । 'दुव्वद्धे' दुर्वद्धे सम्यग्रूपेण बन्धनरहिते कुड्यादो 'दुण्णिक्खित्ते' दुनिक्षिप्ते असम्यग्रूपेण स्थापिते 'अणिक्कपे' अनिष्कंपे-कम्पनादिधर्मविशिष्टे मत एव 'चलाचले' चलाचले-अस्थिरे कुड्यादौ यः श्रमणः श्रमणी वा 'ठाणं वा स्थानं वा 'सेज्जं वा' शय्यां या 'निसेज्ज वा' विषयां वा 'णिसीहियं वा' नैपेधिकी वा 'चेएइ' चेतयति 'चेएतं वा साइज्जइ चेतयमानं वा स्वदते स प्रायश्चित्तभागी भवति ।। सू०१०॥ सूत्रम्-जे भिक्खू खंधंसि वा फलिहंसि वामंचंसि वा मंडवंसि वा मालंसि वा पासायंसि वा हम्मतलंसि वा दुबद्धे दुण्णिक्खिचे अणिक्कंपे चलाचले ठाणं वा सेज्जं वा णिसेज्जं वा निसीहियं वा चेएइ चेएतं वा साइज्जइ ।। सू० ११॥ छाया-यो भिक्षुः स्कन्धे वा परिघे वा मञ्चे वा मण्डपे वा माले वा प्रासादे वा हर्म्यतले वा दुर्बद्ध दुनिक्षिप्ते अनिष्कम्पे चलाचले स्थानं वा शय्यां वा निषद्यां वा नेपेधिकी वा चेतयते चेतयमानं वा स्वदते ॥ सू० ११ ॥ - चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'खंधसि वा' स्कन्धे वा, तत्र, स्कन्धो नाम एकभूमप्रासादविशेषः, अथवा स्कन्धो नाम गृहम्
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy