SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ निशीथसत्र ३०१ सूत्रम्-जे भिक्खू दिया आलेवणजायं पडिग्गाहेत्ता दिया कार्यसि वणं आलिपेज्ज वा विलिपेज्ज वा आलिंपंतं वा विलिपंतं वा साइज्जइ ।। सू०३७॥ छाया-'यो भिक्षुर्दिवा आलेपनजातं प्रतिगृह्य दिवा काये व्रणमालिम्पेत् वा विलिम्पेत् वा आलिम्पन्तं वा विलिम्पन्तं वा स्वदते ॥सू० ३७॥ चूर्णी-'जे भिक्खू इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'दिया' दिवा-दिवसे 'आलेवणजाय पडिग्गाहेत्ता' आलेपनजातम् विलेपनद्रव्यं प्रतिगृह्य गृहीत्वा रात्रौ स्थापयित्वा 'दिया' दिवा-द्रितीयदिवसे 'कायंसि वर्ण' काये शरीरे शरीरावयवे वा व्रण पामाभगन्दरादिकम् आलिंपेज्ज वा' आलिम्पेत् वा 'विलिंपेज्ज वा' विलिम्पेत् वा 'आलिंपन वा विलिपंतं वा साइज्जई' आलिम्पन्तं वा विलिम्पन्तं वा स्वदते स प्रायश्चित्तभागी भवति ।। सू० ३७॥ एवं पूर्वोक्तसूत्रं सगृह्य चत्वारि सूत्राणि-आलपनजातविपयायपि गोमयसूत्रवदेव व्याख्येयानि ॥मू० ३८-३९-४०॥ सूत्रम्-जे भिक्खू अन्नउत्थिएण वा गारथिएण वा उवहिं वहावेइ वहावतं वा साइज्जइ ॥ सू० ४१॥ . . छाया -यो भिक्षुरन्ययूथिकेन वा गृहस्थेन वा उपधिं वाहयति वाहयन्तं वा स्वदते ॥सू० ४॥ चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'अन्नउस्थिएण वा अन्ययूथिकेन वा अन्यतीर्थिकेण पुरुषेण स्त्रि यावा 'गारस्थिएण वा गृहस्थेन वा गवकेण तद्भिन्नेन वा येन केनापि, श्राविकया तद्भिन्नया वा 'उवहिं वहावेइ' उपधि स्वकीयवस्नपात्रादिकम् वायति एकस्मात् स्थानात् स्थानान्तरं प्रापयति 'बहावेत वा साइज्जइ" वाहयन्तं प्रापंयन्त वा स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति, गृहस्थादिना कस्यापि कार्यस्य कारणे साधोरविरतिदोषप्रमङ्गात् ॥ सू० ४१॥ सूत्रम्--जे भिक्खू तन्नीसाए असणं वा पाणं वा खाइमं वा साइमं वा देइ देंतं वा साइज्जइ ॥ मू० ४२॥ . छाया--यो भिक्षुः नन्निश्रयाऽशन वा पान वा खाद्यं वा स्वाद्य वा ददाति' ददनं वा स्वद । सू० ४२॥ । चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चित् भिक्षुः श्रमणः श्रमणी वा 'तन्नीसाए' तन्निश्रया-उपधिवहनादिकार्यनिश्रया उपध्यादिवाहकाय 'अयं मे उपधि वहती'-ति
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy