SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ निशीथसूत्रे वा, तं तादृशं संकल्पं 'सोच्चा नच्चा' श्रुत्वा ज्ञात्वा वा पूर्ववत् पुनरपि-'संभुंजई' संभुड्क्ते तेन सह एकमण्डल्यामाहारादिकं करोति 'सं जंतं वा साइज्जई' संभुञ्जानं वा स्वदतेऽनुमोदते, यो हि लघुमासिकप्रायश्चित्तसेवी प्रायश्चित्तं कृत्वा शुद्धो न जातः तन्मध्ये एव तेन सह भोजनादिकं करोति तमनुमोदते स प्रायश्चित्तभागी भवतीति ॥ सू० २२॥ सूत्रम्-जे भिक्खू उग्घाइयं उग्घाइयहउँ वा उग्घाइयसंकल्पं वा सोच्चा णच्चा संभुंजइ संभुजंतं वा साइज्जइ ॥ सू० २३॥ छाया--यो भिक्षुरुद्घातिकमुद्घातिकहेतु वा उद्घातिकसकल्पं वा श्रुत्वा शात्वा सभुक्ते सभुजानं वा स्वदते ॥ सू० २३ ।।। चूर्णी-'जे भिक्खू इत्यादि । एतत्सूत्रम् उद्घातिको-द्घातिकहेतू-द्घातिकसंकल्पेति त्रिविषयमिजं वर्तते । व्याख्या पूर्ववत् कर्तव्येति ॥सू० २३॥ एवम्-'जे भिक्खू' अणुग्घाइयं सोच्चा' ।। सू० २४॥ 'अणुग्घाइयहेउं सोचा' ॥ सू०२५॥ 'अणुग्घाइयसंकप्पं सोच्चा' |सू० २६॥ 'अणुग्घाइयं-अणुग्धाइयहे' अणुग्याइयसंकप्पं सोच्चा' इति त्रिविषयमिश्रं चेति चत्वारि सूत्राणि पूर्ववदेव व्याख्येयानीति । सू० २७॥ अनेनैव प्रकारेण-'जे भिक्खू उग्धाइयं वा अणुग्याइयं वा सोच्चा' ॥सू० २८॥ 'उग्घाइयहेउं वा अणुग्याइयह वा सोच्चा' ० ॥सू० २९॥ 'उग्याइयसंकप्पं वा अणुग्याग्याइयसंकप्पं वा सोच्चा० ॥सू० ३०॥ 'उग्धाइयं वा अणुग्धाइयं वा, उग्घाइयहेउं वा अणुघाइयहेउं वा, उग्घाइयसंकप्पं वा अणुग्घाइयसंकप्पं वा सोच्चा' एतानि चत्वारि सूत्राणि पूर्ववदेव व्याख्येयानि ॥सू० ३१॥ अत्राह भाष्यकार:भाष्यम्-उग्घाइयऽणुग्याइयपयधुगं जो मुणी य अहिकिच्चा । तचिसयं हेउ तह, संकप्पं इय दुगं च सव्वेयं ॥१॥ सोच्चा जच्चा मुंजइ, तेणं सह एगमंडलीमज्झे । सो पावइ मिच्छत्तं, आणाभंगाइदोसे य ॥२॥ ' छाया-उद्घातिकानुघातिकपदद्विक यो मुनिश्र अधिकृत्य ।। तद्विपयं हेतुं तथा संकल्पमिति द्विक च सर्वमेतत् ॥१॥ श्रुत्वा ज्ञात्वा भुज्यते, तेन सह एकमण्डलीमध्ये ।। स प्राप्नोति मिथ्यात्वम् आशाभङ्गादिदोपांश्च ॥२॥ अवचूरिः-'उग्धाइय'० इत्यादि । यो मुनिः उद्घातिकमनुद्घातिकं चेति पदद्वयमधिकृत्य तदधिकारमाश्रित्य तद्विपयं हेतुम् उद्घातिकहेतुमनुद्घातिकहेतुं च, तथा तद्विषयं
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy