SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ निशीयसूत्रे छाया-यो भिक्षुरनागतं निमित्तं व्याकरोति व्याकुर्वन्तं वा स्वदते ॥९० ९॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'अणागयं निमित्त वागगेइ अनागनं निमित्तं व्याकरोति, तत्र अनागतं भविष्यत्कालिकं सुखदुःखलाभालामजीवनमम्गविषय, यथा तवैताय कालानन्तरं सुम्बदुःखादिकं भविष्यति, लोके सुभिक्षं दुर्भिक्ष वा भविष्यति नयररिवर्तनं युद्धादिकं वा भविष्यति, इत्यादिरूपं निमित्त 'वागरेइ' व्याकरोति कथयति 'शगरेनं वा सारजाई' व्याकुर्वन्तं भविष्यत्कालिकलाभालाभादिकं कथयन्तं प्रकाशयन्तं वा वदनेऽनुमोदते, स प्रायश्चित्तभागी भवति । माह भाग्यकार:भाष्यम्-लाभालाभ मुहं दुक्खं, जीवियं मरणं तहा । ___ वागरे गिहिमाईणं, संजमत्तविराहओ ॥ छाया-लामालाभं सुलं दुःख जीवितं मरणं तथा । ___ व्याफुर्याद् गृहादोनां संयमात्मविराधक ॥ अवचूरिः-लाभालाभौ मुखदुःखे जीवितं तथा मरणम् , एतत् षड्वस्तुजातम् अतीतानागनवर्तमानकालविषयकम् गृहिणां गृहस्थानां श्रावकाणां तथा आदिशब्दात् अन्यतीथिकानां वा गाकुर्यान् कथयेत् स माधुः संयमात्मविराधको भवति । तत्र संयमविराधना निमित्तभापणे साधुक्रिया अवच्छेदरूपा, मामचिराधना चाशुभ संपन्ने साधुताडयेत्, राजपुरुषादिना साधु ग्राहयेत् , गनादिना वा निहीतो भवेत् , इत्यादिका अनेके दोषाः, शास्त्रनिपिद्धत्वेनाज्ञाभङ्गादिका दोपाश्च भवेयुः नम्माकारणात श्रमण. त्रिकालविषयक लाभालामसुखदुःखजीवितमरणादिकं निमित्त कदाचिदपि न कश्येन स्वयम , न वा पराग प्रकाशयेत्, न वा प्रकाशयन्तमनुमोदेत । अत्रैतदुदाहरणम् - आमीन मगधदेशे मावकों नाम तलवरः (कोट्टपालः) स कदाचित् युद्धार्थ गतवान् , ततः कदाचिन नस्य गेहे भिक्षार्थ कश्चित् माथुरागत., तत्पल्य पृष्ठः-भो साधो ! मम पतिः कदा आमियान । माधुना कथितम् ५. समागमिष्यति । ततः सा द्वितीय दिवसे कृतशृङ्गारा तदा. गमनं प्रनी माणा तिष्टनि नायन् अश्वकर्णः तस्वरः ममागत. । स कृतशृक्षारां पत्नीमपृश्यत् नाम धिना ! तया कधिनम्-भवत भागमनसमाचारं ज्ञात्वा, तेन कथितम्-कथं : ! नमानया कधिनम्-मासकाशात् विनाय वृतमाग स्थिताऽस्मि । तस्मिन्नेवाव. in पर मा मिनर्थ मागत , अमो नलवरम्त परीक्षार्थ तं माधु पृष्टवान् -मम वडवाया 3 km विप्नं ! मानुनि म नयनादबोचन -तस्याः गर्ने श्वेतनिलको घोटकस्लिष्टति, इति मनुष्यान परिवानार्थ वटवां इतवान्, तादामेव गर्म दृष्ट्वा माश्चर्यों जात. । साधुश्च स्वस:
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy