SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ निशोयसो दब्वे भोयणमाइस, खेने गमणाइएस णायव्यं । काले विपज्जओ खलु, भावे मिच्छाइया दोसा ॥ छाया-आशातना चतुर्विधा, द्रव्यक्षेत्रादि-मेदतः । पतासां खलु नानात्वं, वक्ष्ये शास्त्रानुसारतः ।। द्रव्ये भोजनादिपु, क्षेत्रे गमनादिकेषु शातव्यम् । काले विपर्ययः खलु, भावे मिथ्यात्वादिका दोषाः ॥ अवचरिः-यास्त्रयस्त्रिंशत्प्रकारा दशाश्रुतस्कन्धोक्ता आशातनास्ता द्रव्यक्षेत्रकालभावभेदात प्रत्येक चतुर्विधाः चतुष्प्रकागः सन्ति, एतासां द्रव्यक्षेत्रादिमेदभिन्नानामाशातनानां नानात्वं भेदोपमेदवर्णनं स्वरूपवर्णनं च शास्त्रानुसारतो यथाशास्त्रं यथामति च वक्ये कथयिष्यामि, तत्र द्रव्ये आशातना भोजनादिषु आहारादिषु भवतीति ज्ञायताम्, यथा शैक्षको रात्निकेन सह अशनादिकमाहारजातम् आहरन् तत्र शक्षकः गुरुणा सह मुञानस्तमनापृच्छयैव भद्रं भद्रं आहरति, तथा शैक्षको गनिकेन पर्यायाधिकेन वा सह अशनादिकं प्रतिगृह्य तद् रत्नाधिकमनापृच्छयैव यस्मै इच्छति तम्मै ददाति, एवं वस्त्रपात्रादिकेप्वपि विज्ञेयम् । क्षेत्रे शास्त्रमर्यादामुल्लध्य विहारे पुरतः पार्श्वतो मार्गनो वा आमन्नतो वा गमनं करोति, एवं स्थित्युपवेशनादिकेष्वपि विज्ञेयम् २। काले विपर्यासो यथा शेक्षको रत्नाधिकस्य गत्री विकाले वा आहयतो गुरोर्वचनमप्रतिशृण्वन् इव तिष्ठति, नोत्तर ददाति ३१ भावे विपयांसः-यद् यद् गुरुः माधुसमाचारों सूत्रार्थतदुभयं वा शिक्षयति तत्तत् न शणोति, अथवा अण्वन् अपि अश्रुन इव तिष्ठति, अन्यथा वा वदति, अथवा गुरुधर्मकथायां प्रसन्नो न भवति, पर वा भापते इत्यादि ४ तथा द्रव्यत आशातनाकरणे इमे दोपाः, तथाहि-यदि गुरुमनापृच्छ्य भृत्क्ते नदा कदाचिन मचित्तं सदोषमपथ्यमपि च भुञ्जीत, अतिप्रमाणं वा भुञ्जीत तदा अजीण स्यान वमनादिक वा भवेत , इत्यादिका अनेके दोपा भवेयुरिति ११ क्षेत्रत आशातनायामिमे दोषाः, तथाहि-गुरोः पुग्नः पार्वतो मागतः आसन्नतथः गच्छतः शिष्यस्य साधुमर्यादोल्लद्विता भोत , एषा क्षेत्राशातना २ । कालत अगातना यथा ग्लानो गुरुर्विकाले रात्रौ वा शिष्यमावयति नदा नवाप्रनिशृण्वत. शिष्यस्य ग्लानविराधनादिदोपा भवन्ति, उपकरणादिविनाशो वा असंयो वा भोन . आचार्य, क्रुद्रोषि भवेत् । तथा शृण्वन् अपि अशृण्वन् इव तिष्ठति तदा अन्यः पनि मायु कषयेत किं भोः न गुणोपि किमकणों बधिरो भवान् , तदा तत्रोत्तरप्रत्युत्तरकरणे परम्प कन्दोसि ममदिति कालागातना ३ । एवं यो भावाशातनां गुरोः करोति तदा नम्यागः मियोऽपमानं फगेति. श्रुनालामश्च भवति एवं तस्य लोकेऽपि पराभवो भवति । यादगो दीपा भवन्तीनि मा मृत्रम्-जे भिक्खू अणंतकायसंजुत्त आहारं आहारेइ आहारेतं वा साइजड |मू० ५॥
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy