SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ पूर्णिभाष्यावचूरिःउ० ९ सू० ६ राजादीनां दौवारिकभक्तादिभक्तनिषेधः २०५ दिकमानीय मह्य त्वं देहीत्येवं न वदेत् किन्तु साधूनामाचारगोचरं जानन्ती सा 'रायंतेपुरिया वएज्जा' राजान्तःपुरिका एव वदेत-कथयेत्-अशनादिकाहारजातग्रहणाय समुपस्थितोऽयं श्रमणः, अस्यान्तःपुरगमनं नं कल्पते इत्यालक्ष्यान्तःपुरिका स्वयं श्रमणमेवं कथयेत्–'आउसंतो समणा' हे आयुष्मन् ! श्रमण ! यत् ‘णो खल्ल तुज्झं कप्पइ' नो खलु तव कल्पते 'रायंतेपुरे निक्खमित्तए वा पविसित्तए वा' राजान्तःपुरे प्रतिनिष्कामितुं निस्सर्तुम् प्रवेष्टुं वा प्रवेशकर्तुं वा 'आहारेय पडिग्गई' माहर देहि इमं प्रतिग्रहं भवदीयं पात्रं मह्यं समर्पय, 'अतो अम्हें रायंतेपुराओ' अतोऽहं राजान्तःपुरात् 'असणं वा' इत्यादि अशनादिचतुर्विधमाहारं 'अभिइंडं आहटु' अभिहतमाहृत्य भवतां समीपमानीय भवते 'दलयामि' ददामि 'जो तं एवं वयंति पडिसुणेई' यः कश्चित् श्रमणः श्रमणी वा तामन्तःपुरिकां एवं पूर्वोक्तप्रकारेण वदन्तीं कथयन्ती प्रतिशृणोति तस्या वचनमङ्गीकरोति तथा 'पडिसुणेतं वा साइज्जइ' प्रतिशृण्वन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति ॥सू० ५॥ सूत्रम्--जे भिक्खू रण्णा खत्तियाणं मुदियाणं मुद्धाभिसित्ताणं दुवारियभत्तं वा पसुभत्तं वा भयगमत्तं वा बलिभत्तं वा कयगभत्तं वा हयभत्तं वा गयभत्तं वा कंतारमत्तं वा दुभिक्खभत्तं वा दुक्कालभत्तं वा दमगमत्तं वा गिलाणभत्तं वा बदलियाभत्तं वा पाहुणभत्तं वा पडिग्गाहेइ पडिग्गाहेंतं वा साइज्जइ ॥सू० ६॥ छाया-यो भिक्षु राज्ञ. क्षत्रियाणां मुदितानां मूर्धाभिषिक्तानां दौवारिकभक्तं वा पशुभकं वा भृतकभक्तं वा वलिभक्तं वा क्रयकभक्तं वा हयभक्तं वा गजभक्तं वा कान्तारभक्तं वा भिक्षभक्तं वा दुष्कालभक्तं वा द्रमकभकं वा ग्लानभक्तं वा बदलिकाभक्तं वा प्रावूर्णभकं वा प्रतिगृह्णाति प्रतिगृहन्तं वा स्वदते ॥सू० ६॥ चूर्णी-जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'रण्णो' इत्यादि राजादीनां 'दुवारियभत्तं वा १' द्वौवारिकभक्तं वा राज्ञां द्वारपालादिकार्थं सम्पादितं यद् भक्तमोदनादिकं तत् प्रतिगृह्णातीत्यग्रिमेण सम्बन्धः 'पसुभत्तं वा २' पशुभक्तं वा राज्ञां पशूनां गवादीनां कृते सम्पादितं यत् भक्तं तत् २, 'भयगमत्तं वा ३' मृतकभक्तं वा-राजादिगृहे कर्मचारिनिमित्तं संपादितं भक्तं वा ३, 'बलिभत्तं वा ४' बलिभक्तं वावायसादिनिमित्तं निष्पादितं भक्तं वा ४, 'कयगभत्तं वा ५' क्रयकभक्तं वा-क्रीत्वा समानीतदासदास्यर्थ सम्पादितं भक्तं वा ५, 'हयभत्तं वा ६, हयभक्तं वा अश्वादिकृते सम्पादितं भक्तं वा 'गयभत्तं वा' गजभक्तं वा गजापथ संपादितं भक्तं वा ७ 'कतारभत्तं वा । कान्तारभक्तं वा' अटवीमुल्लड्ध्य समागतानामर्थाय अटवीं गमनार्थाय वा यदोदनादिक
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy