SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ निशीथसूत्रे सूत्रम्-जे भिक्खू णायगं वा अणायगं वा उवासयं वा अणुवासयं वा अंतो उवस्सयस्स अद्धं वा राई कसिणं वा राई संवसावेइ तं पडुच्च निक्खमइ वा पविसइ वा निक्खनंत वा पविसंत वा साइज्जइ ॥सू०१३॥ छाया-यो भिक्षांतकंवा अज्ञात वा उपासकं वा अनुपासकं वा अंतरूपाययस्य अर्धा रात्रि वा कृत्स्ना रात्रि वा संवासयति तं प्रतीत्य निष्कामति वा प्रविशति वा निष्क्रामन्तं वा प्रविशन्तं वा स्वदते ॥सू० १३॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् मिक्षुः ज्ञातकमज्ञातकमुपासकमनुपासकं वा 'अंतो उवस्सयस्स' अन्तरुपाश्रयस्य उपाश्रयमध्ये 'अद्धं वा राई' मर्दा वा रात्रिम् 'कसिण वा राई कृत्स्ना सम्पूर्णा वा रात्रिम् 'संवसावेई' संवासयति तदनन्तरं 'तं पडुच्चनिक्खमइ वा पविसइ वा' तं प्रतीत्य तं ज्ञातकादिकमाश्रित्य 'अयमत्र स्थितोऽस्ति' इति कृत्वा उच्चारप्रसवणार्थम् निष्क्रामति निर्गच्छति ततः परावृत्य प्रविशति वा तथा 'निक्खमंत वा पविसतं वा साइज्जइ निष्क्रामन्तं वा प्रविशन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति ॥१३॥ सूत्रम्-जे भिक्खू तं न पडियाइक्खेइ न पडियाइक्खेत वा साइज्जइ ।। सू० १४॥ छाया-यो भिक्षुः तं न प्रत्याचक्षोत न प्रत्याचक्षाणं वा स्वदते ॥सू० १४॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'तं न पडियाइक्खेइ' तं न प्रत्याचक्षीत तं ज्ञातकमज्ञातकमुपासक्रमनुपासकं वा वसतिमध्ये वसन्तं न प्रत्याचक्षीत न निषेधं कुर्यात् 'भो आर्य ! अत्र मा वस' इत्यादि न कथयेत् तथा 'न पडियाइक्खेत वा साइज्जई' न प्रत्याचक्षाणं वा स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गानवस्थामिथ्यात्वसयमविराधनादयो दोषा भवन्ति ॥ सू० १४ ॥ सूत्रम्-जे भिक्खू रणो खत्तियाणं मुदियाणं मुद्धाभिसित्ताणं समवाएसु वा पिंडनियरेसु वा इंदमहेसु वा खंदमहेसु वा रुद्दमहेसु वा मुगुंदमहेसु वा भूतमहेसु वा जक्खमहेसु वा णागमहेसु वा थूभमहेसु वा चेइयमहेसु वा रुक्खमहेसु वा गिरिमहेसु वा दरिमहेसु वा अगडमहेसु वा तडागमहेसु वा दहमहेसु वा णईमहेसु वा सरमहेसु वा सागरम हेसु वा
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy