SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ नशीथसूत्रे सूत्रम् —जे भिक्खू माउग्गामस्स मेहुणवडियाए अन्नयरं पसुजायं वा पक्खिजायं वा पायंसि वा पक्खसि वा पुच्छंसि वा सीसंसि वा गहाय संचालेइ संचालेंतं वा साइज्जइ ॥ सू० ८३ ॥ १८४ छाया - यो भिक्षुर्मातृग्रामस्य मैथुनप्रतिज्ञया अन्यतरं पशुजातं वा पक्षिनातं वा पादे वा पक्षे वा पुच्छे वा शीर्ष वा गृहीत्वा संचालयति संचालयन्तं वा स्वदते ॥ ८३ ॥ चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'माउग्गामस्स' मातृग्रामस्य 'मेहुणवडियाए ' मैथनप्रतिज्ञया - मैथनवाञ्छया 'अन्नयरं ' अन्यतरं अनेकेषु मध्यात् कमध्येकम् 'पजायं वा' पशुजातं वा गोमहिषादिकम् 'पक्खिजायं वा' पक्षिजातं वा मयूरादिकम् 'पायंसि वा' पादे वा - पशुपक्ष्यादीनां चरणे वा 'पक्खसि चा' पक्षे वा - 'पुच्छंसिं . वा' पुच्छे वा 'सीसंसि वा' शिरसि वा 'गहाय' गृहीत्वा 'संचालेइ' संचालयति परिभ्रामयति 'संचालतं वा साइज्जइ' संचालयन्तं वा स्वदतेऽनुमोदते । स्त्रिया मनोविनोदार्थमेवं करोतीति तात्पर्यम् । स प्रायश्चित्तभागी भवति ॥ सू० ८३ ॥ सूत्रम् -- जे भिक्खू माउग्गामस्त मेहुणवडियाए अन्नयरं पसुजायं वा पक्खिजायं वा सोयंसि कट्टं वा किलिंचं वा अंगुलियं वा सलागं वा अणुप्पवेसित्ता संचालेइ संचालेंतं वा साइज्जइ ॥ सू० ८४ ॥ छाया -यो भिक्षुर्मातृग्रामस्य मैथुनप्रतिज्ञया पशुजातं वा पक्षिनातं वा स्रोतसिकाष्टं वा किलिंचं वा अङ्गुलिकां वा शलाकां वा अनुप्रवेश्य संचालयति संचालयन्तं वा स्वदते ॥० ८४|| चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'माउग्गामस्स' मातृग्रामस्य 'मेहुणवडियाए' मैथनप्रतिज्ञया - मैथनवाञ्छया 'अन्नयरं पसुजायं वा' अन्यतरं पशुजातं वा 'पक्खिजायं वा' पक्षिजातं वा मयूरहंसादिकम् 'सोयंसि' स्रोतसि छिद्रे गुप्ताङ्गे 'क वा' काष्ठं वा - काष्ठखण्डम् 'किलिंचं वा' किलिंचं वा, तत्र किलिंचो वंशकर्परी तम् अंगुलिय वा' अङ्गुलिकां वा 'सलागं वा' शलाकां वा लौहादिशलाकाम् 'अणुप्पवेसित्ता' अनुप्रवेश्य 'संचा लेइ' संचालयति 'संचालत वा साइज्जइ' संचालयन्तं वा स्वदतेऽनुमोदते स प्रायश्चितभागी भवति ॥ सू० ८४ ॥
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy