SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ AA निशीथयो मालां करोति, यथा मथुरायां करोति, करोतीत्यनिगेण क्रियापदेन ममम., नया 'मुंजमालियं या मुञ्जमालिकां मुंजस्य तन्नामकतृणविशेषस्य मालां करोनि यथा दिनानां गनबन्धने कियने, नया 'वेत्तमालियं वा वेत्रमालिकां वा वेत्रं लताविगंपः 'वत्र' 'नत्र' इति लोकप्रमियम , तर येयम्य मानां कटककेयूरादिरूपां करोति तथा 'मयणमालियं वा' मदनमालिकां या, नत्र मानं पुपनिशेषः, तम्य मालां करोति तथा 'पिछमालियं वा' पिनमालिका वा पगादिपीडानिवारणार्थ मयूगदिपिमालां करोति 'दंतमालियं वा' दन्दमालिकां वा-बालस्य दृष्टिदोषनिवारणार्थ दग्न्याटिदानानां मालां करोति तथा "सिंगमालियं वा शृrमालिकां वा-महिप्यादिशोण माला बगेनि गथा पागीय. जातिविशेपे 'संखमालियं वा' शामारिकां वा-बास्य गले मारणाम्य मान्द्रां फगेनि 'हड्डमालियं वा' अस्थिमालिकां वा गजादिजीवानाम् 'जय' इति प्रमिदचपदपाविशंपरय वा भस्थ्नां मालां करोति 'ऋतुमालियं वा' काष्ठमालिकां वा, नत्र काष्ठस्य सुलायाटिकाष्टम्य मालां करोति 'पत्तमालियं वा' पत्रमालिका वा पत्राणां तगरादिमगधिनपत्राणां मालां करोति 'पुप्फमालियं वा' पुष्पमालिकां वा, तत्र पुप्पाणां पादिरामगुम्नानां गानां फगेति, 'फलमालियं वा' फलमालिकां, तत्र फलानां गुजादिफलाना मानां गति 'बीगमालियं या वीजमालिकां वा, तत्र वीजानां रुद्राक्षादीनां मालां सपादयति 'हरियमालियं वा इस्तिमारिका वा, तत्र-हरितकायानां पाण्डप्रमृतिरोगगमनाय 'दूर्वापुनर्नवादीना गाला 'करंद' फगेनि स्वयं करोति 'करेंतं वा साइज्जई' कुर्वन्तं वा स्वदते अनुमोदते तृणमाटिकादिकं य. स्वयं करोति परद्वारा वा कारयति कुर्वन्तं वा अनुमोदते स प्रायश्चिचभागी भवति, तथा नरयाजाभाादिका दोपाश्चापि भवन्ति, यस्मादेते दोषा भवन्ति तस्मात् कारणात् श्रमणो मागप्रामस्य मधुनसेवनेच्या स्वपरशरीरशोभा दृष्टिदोपरोगादिनिवारणार्थ वाऽन्यार्थ तृणादिमालां न स्वयं कुर्यान् न परद्वारा कारयेत् न वा कुर्वन्तमन्यमनुमोदयेदिति ।। मू० १ ॥ . . सूत्रम्-जे भिक्खू माउग्गामस्स मेहुणवडियाए तणमालिय वा मुंज मालियं वा वेत्तमालियं वा मयणमालियं वा पिंछमालियं वा दंतमालियं वा सिंगमालियं संखमालिय वा हड्डमालियं वा कट्ठमालियं वा पत्तमालियं वा पुफमालियं वा फलमालिय वा वीयमालिय वा हरियमालिय वा धरेइ धरेत वा साइज्जइ॥ सू० २॥ छाया-यो भिक्षुर्मादृग्रामस्थ मैथुनप्रतिश्या तृणमालिकांचा मुजमालिकां वा वेत्रमालिकां वा मदनमालिकां वा पिच्छमालिकां वा दन्तमालिका वा शृङ्गमालिकां वा शह
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy