SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ निशीधरचे F- न अमन प्रोगामहादिकं न धूपयेत् न वा धूपयन्तमन्यं कथमप्यनु मयांदा प्रियेव सर्वदा नेन संयमाराधनाय प्रयत्नो विधेय इति ॥सू० १८॥ ___ मुत्रम्-जे भिक्खू माउग्गामस्म मेहुणवडियाए कमिणाई वत्थाई धन्ड बग्नं वा माइजड ॥ मू० १९॥ गा- यो भिनुमानप्रामम्य मैथुनप्रनिश्या कृत्स्नानि वस्त्राणि घरति-धरन्तं वा पदने : गनी - मिरद माउन्गामम्म' इत्यादि । 'जे मिका' यः कश्चिद् भिक्षुः 'माउग्गाwer: मेहणवडियाए मैथुनप्रनिजया-मैथुनवाञ्छया 'कासिणाई वत्याई' कृस्नानि RE : 'नन 'शान' 'ताका' इति प्रसिदानि वस्त्राणि 'धरेई' घरति-अनागतकाले २ . मालिया दास्यामि' रति बुद्धचा 'वा' पा स्थापयति 'धरतं या साइज्जई' '' मी अनुमोदने म प्रायश्चिचभागी भवति ।मु० १९|| मृत्रम्-जे भिक्खू माउग्गामस्म मेहुणवडियाए अहयाई वत्थाई घर धनं वा माइज्जइ।मृ०२०॥जे भिस्व माउग्गामस्स मेहुणवडियाए घोपाई बन्या धग्इ घग्नं वा माइज्जइ ।।१०२१|| जे भिक्खू माउग्गामस्स महटियाए चित्ताई वत्याई धरेइ धतं वा साइज्जइ खू०२२॥ जे भिनय माउग्गामम्म महणवडियाए विचित्ताई वत्थाई घरेइधरतं वा माउन्ज । २३॥ माया गाभिमांगनामम्य मैथुनपनिया पानानि यरराणि धरति परन्तं या म यो निरमायग्रामभ्य मैनप्रनिया धौतानि धम्माणि घरति परन्तं या Pri. .यो निजामग्रमामय मेगनप्रनिया नियाणि घस्याणि घरति घन्तं का ' ' गो निर्माणामस्य मशुननिया विचित्राणि यस्पाणि घरति भा०२३॥ भिनावारग विनित्रवारपर्यन्नानि चवारि : :: :. , APE: -नागनानि बन्नुमायादानं नानि ।। म०२०॥ धोनानि-रज":... | परनजनानि ॥ मृ०२२॥ विनिग्रागि
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy