SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ -निशीथस्त्र भल्लातकेन पोषकौषधिविशेषेण सौन्दर्यादिकमुत्पाद्य पुनस्तदपनयनार्थम् 'सीमोदगवियडेण वा' शीतोदकविकटेन वा, तत्र विकटेन व्यपगतनीवेनाचित्तेनेत्यर्थः तथा च अचित्तशीतजलेन तथा 'उसिणोदगवियडेण वा' उष्णोदकविकटेन वा-अचित्तोष्णजलेनेत्यर्थः, 'उच्छोलेज्ज वा' उच्छोलयेद्वा एकवारम् पधोएज्ज वा' प्रधावेद्वा अनेकवारम्'उन्च्छोलेंतं वा पधोएंत वा साईज्जई' उच्छोलयन्त वा प्रधावन्तं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ॥सू० १५॥ सूत्रम्-जे भिक्खू माउग्गामस्स मेहणवडियाए पोसतं वा पिढेंतं वा सोयंत वा उच्छोलेत्ता पधोवेत्ता अन्नयरेणं आलेवणजाएणं आलिं' पेज्ज वा विलिंपेज्ज वा आलिपंतं वा विलिपंतं वा साइज्जइ ॥ सू० १६॥ छाया-यो भिक्षुः मातृग्रामस्य मैथुनप्रतिक्षया पोषान्तं वा पृष्ठान्तं वा स्रोतोऽन्तं वा उच्छोल्य प्रधाव्य अन्यतरेण आलेपनजातेन आलेपयेद् वा विलेपयेद् वा आलेपयन्तं वा विलेपयन्तं वा स्वदते ॥सू० १६॥ चूर्णी - 'जे भिक्खू' इत्यादि । यो भिक्षुः 'माउग्गामस्स' मातृप्रामस्य, 'मेहुणवडियाए' मैथुनप्रतिज्ञया मैथुनेच्छया 'पोसंतं वा पिटुंतं वा सोयंत वा' पोषान्तं पृष्ठान्तं स्रोतोऽन्तं वा पूर्वोक्तस्वरूपं 'उच्छोलेत्ता' उच्छोल्य 'पधोवेत्ता' प्रधान्य प्रक्षाल्य तदनन्तरं 'अन्नयरेणं. आलेवणजाएणं' अन्यतरेण केनाप्येकेन आलेपनजातेन आलेपनविशेषेण 'आलिंपेज्ज वा' आलेपयेत् एकवारम्., 'विलिंपेज्ज वा' विलेपयेद् वा वारं वारम् । एवं 'आलिंपतं वा विलिपंत वा' आलेपयन्तं 'वा' विलेपयन्तं वा 'साइज्जई' स्वदते अनुमोदते स प्रायश्चित्तभागी भवति "सू०१६॥ सूत्रम्-जे भिक्खू माउग्गामस्स मेहुणवडियाए. पोसंतं वा पिट्ठतं वा सोयंत वा उच्छोलेत्ता पधोएत्ता आलिपेत्ता विलिंपेचा तेल्लेण वा घएण वा वसाए वा णवणीएण वा अभंगेज्ज वा मक्खेज्ज वा.अभंगेंतं. वा मक्खेंतं वा साइज्जइ ॥ सू०१७॥ छाया-यो-भिक्षुर्मातृग्रामस्य मैथुनप्रतिक्षया पोपान्तं वा पृष्ठान्तं वा स्रोतोऽन्तं वा उच्छोल्य प्रधाव्य आलिन्य विलिप्य तैलेन वा घृतेन वा वसया चा नवनीतेन-वा अभ्यञ्जयेत् वा प्रक्षयेत् वा अभ्यञ्जयन्तं वा प्रक्षयन्तं वा स्वदते । सू० १७॥ चूर्णी--'जे भिक्खू माउग्गामस्स' इत्यादि । 'जे मिक्खू' यः कश्चिद् भिक्षुः 'भाउग्गामस्स! मातृप्रामस्य 'मेहुणवडियाए' मैथुनप्रतिज्ञया 'पोसते वा पोषान्तं वा 'पिट्टत चा पृष्ठान्तं वा सोयंत वा' स्रोतोऽन्तं वा. 'उच्छोलेत्ता-पधोएत्ता' उच्छोल्या प्रघाव्य शीतोष्ण
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy