SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ निशीथसूत्रे फूत्करणमलक्तकादिरसेन लेपनं चैकविंशतिसूत्रकथितम् ५ । एतत् पञ्चसूत्रोक्तं पश्चप्रायश्चित्तस्थानमासेवमानः, तथा-एतान् पञ्च दोषान् सेवमानोऽनुमोदमानश्च भिक्षुराज्ञाभङ्गादिकान् दोषान् प्राप्नुवन् प्रायश्चित्तभाग् भवति ।। सू० २१॥ एवमित ऊर्ध्व पट् सूत्राणि एकगमानि सन्ति । विशेष एतावानेव-यत् पूर्व पादौ आश्रित्य पद सूत्राणि कथितानि, अत्र तु कायमाश्रित्य पट् सूत्राणि व्याख्येयानि, तानि चेमानि-'जे भिक्खू इत्यादि । ", सूत्रम्-जे भिक्खू अप्पणो कायं आमज्जेज्ज वा, पमज्जेज्ज वा, आमज्जंतं वा पमज्जंतं वा साइज्जइ ।। सू०२२॥ जे भिक्खू अप्पणा कायं संवाहेज्ज वा पलिमद्देज्ज वा संवाहतं वा पलिमहेंतं पा साइज्जइ ।सू०२३॥ जे भिक्खू अप्पणो कायं तेल्लेण वा घएण, वा णवणीएण वा वसाए वा मक्खेज्ज वा भिलिंगेज्ज वा मक्खेंतं वा मिलिंगेंतं साइज्जइ॥ सू०२४॥जे भिक्खू अप्पणा कायं लोद्धेण वा कक्केण वा चुण्णेण वा वण्णेण वा पउमचुपणेण वा उल्लोलेज्ज वा उव्वटूटेज्ज वा उल्लोलेंतं वा उव्व टेत वा साइज्जइ ।। सू०२५॥ जे भिक्खू अप्पणो कार्य सीओदगवियडेण वा उसिणोदगवियडेण वा उच्छोलेज वा पधोवेज्ज वा उच्छोलेंतं वा पधोतं वा साइज्जइ ॥सू० २६॥ जे भिक्खू अप्पणो कायं फुमेज्ज वा रएज्ज वा फुतं वा एतं वा साइज्जइ ।। सू० २७॥ छाया-यो भिक्षुः आत्मनः कायं आमायेद्वा-प्रमार्जयेद्वा आमार्जयन्तं वा प्रमाजयन्तं चा स्वदते ॥०२२।। यो भिक्षुः आत्मनः कार्य संचाहयेद्वा परिमर्दयेद्वा संवाहयन्तं पा परिमर्दयन्तं वा स्वदते ॥सू०२३॥ यो भिक्षुः आत्मनः कायं तैलेन वा घृतेन वा नवनीतेन चा वसया वा सूक्षयेद् वा अभ्यञ्जयेद् वा प्रक्षयन्तं वा अभ्यजयन्तं वा स्वदते ॥सू०२४॥ यो भिक्षुः आत्मनः कायं लोभ्रेण वा कल्केन वा चूर्णन वा वर्णन वा पद्मचूर्णेन वा उल्लोलयेद् वा उद्धग्रेद्वा, उल्लोलयन्तं वा उद्वयन्तं वा स्वदते ।।सू०२५।। यो भिक्षुः आत्मनः कार्य शीतोदकविकटेन वा उष्णोदकविकटेन चा उच्छोलयेद्वा प्रधावयेद्वा उच्छोलयन्तं वा प्रधावयन्तं वा स्वदते ॥सू०२६॥ यो भिक्षुः आत्मनः कायं फूत्कुर्याद्वा रञ्जयेद्वा फूत्कुर्वन्त पा रज्जयन्तं वा स्वदते ॥सू०२७।।
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy