________________
प्रकाशिका टीका - सप्तमवक्षस्कारः स. ६ दिनरात्रिवृद्धिहानिनिरूपणम्
७६.
रूप आश्रयो यस्यासौ किं महालयः कियानित्यर्थः दिवसो भवति तथा-' के महालया राई भव' कि महालया कोदृशप्रमाणयुक्ता च रात्रिर्भवतीति प्रश्नः, भगवानाह - 'गोयमा' - इत्यादि, 'गोयमा' हे गौतम ! 'तथा णं अट्ठारसमुहुत्ते दिवसे भवइ दोहिं एगसहि-भागमुहुतेहिं ऊणे' तदा तस्मिन् अभ्यन्तरद्वितीयमण्डक संक्रमणकाले अष्टादशमुहूर्तोः दिवसो भवति द्वाभ्यामेकपष्टि भागमुहूर्त्ताभ्या सूनः अर्थात् अष्टादशमुहूर्त्त प्रमाणो द्वाभ्यां मुहूर्त्तकष्ट मागाय हीनो दिवसो भवति 'दुवालसमुहुत्ता राई भवइ दोहिय एगसट्टिभाग-तेहिं अहियत्ति' द्वादशमुहूर्त्त प्रमाणा द्वाभ्यां मुहूर्त्तकपप्टिभागाभ्यामधिका रात्रिर्भवतीति अत्रायं भावः - अष्टादशमुहूर्ते दिवसे द्वादशधुत्रमुहूर्त्ताः षट् चरमुहूर्त्ताः ते च मुहूर्त्ताः मण्ड
,
द्वारा कितना क्षेत्र - व्याप्त किया जाता है- अर्थात् उस समय कितना बडा : दिन होता है और कितनी बडी रात्रि होती है ? इस के उत्तर में प्रभु कहते हैं- 'गोयमा ! तयाणं अट्ठारसमुहुत्ते दिवसे भवइ दोहिं एगसडिभागमुहुत्ते हि कणे' हे गौतम! तब १८ मुहूर्त्त में से १ मुहूर्त के ६१ भाग में से २ भाग कम का दिन होता है अर्थात् इन अठारहमुहूतों में से एक मुहूर्त्त के ६१ भाग करने पर उन में से दो भाग कम रहते हैं इस तरह यह दिन पूरे १८ मुहूर्त haraहीं होता है किन्तु एक मुहूर्त्त के ६१ भागों में से २ भाग कम का होता है। 'दुवालसमुहन्ता राई भवई दोहि य एगसट्टिभागमुहुत्तेहिं अहियत्ति' तथा उस समय जो रात्रि होती है उसका प्रमाण १२ मुहूर्त्त का होता है जो ६१ भागों में से २ भाग दिन प्रमाण में कम हुए हैं - वे यहां रात्रि में आजाते हैं अतः रात्रिका प्रमाण १२ मुहूर्त्त से अधिक प्रकट किया गया है तात्पर्य ऐसा है कि अठारह मुहूर्तवाले दिवस में १२ मुहूर्त तो ध्रुव मुहूर्त्त है और -६
મ' ત્યારે તે સૂર્ય વડે કેટલા ક્ષેત્ર વ્યાપ્ત થાય છે એટલે કે તે વખતે કેટલે લાંમા -दिवस होय छे भने टसी सांगी रात होय छे ? योना भवाश्रभां प्रभु हे छे - 'गोयमा ! तयाणं अट्ठारसमुहुत्ते दिवसे भवइ दोहिं एगट्टिमागमुहूत्तेहिं कणे' हे गौतम! त्यारे १८ મુહૂત્તમાંથી ૧ મુહૂત્તના ૬૧ ભાગામાંથી ૨ ભાગ ક્રમ દિવસ થાય છે. એટલે કે એ ૧૮ મુહૂર્તોમાંથી ૧ મુર્હુતના ૬૧ ભાગેા કર્યાં પછી તેમાં એ ભાગા કમ રડે છે. આ પ્રમાણે આ દિવસ પૂરા ૧૮ મુહૂત ના થતા નથી પણ એક મુહુના ૬૧ ભાગમાંથી ૨ ભાગ ક્રમના હાય છે.
'दुवालसमुत्ता रई भाइ दोहि य एगसट्टिभागमुहुत्तेहिं अहियत्ति' तेभन ते समये રાત હોય છે તેનુ પ્રમાણ ૧૨૨ મુહુર્ત્ત જેટલ' થાય છે. જે ૬૧ ભાગામાંથી ` ૨ ભાગ દિન પ્રમાણમાં કમ થયા છે તેએ અહી રાત્રિમાં આવી જાય છે એથી રાત્રિનું પ્રમાણ ૧૨ મુહૂત કરતાં અધિક પ્રકટ કરવામાં આવેલ છે. તાપય આ પ્રમાણે છે કે ૧૮ મુહૂત વાળા દિવસમાં ૧૨ મુહૂત' તે ધ્રુવ મુહૂર્તી છે અને ૬ મુહૂત ચર છે. એ મુહૂર્તો
ज० १०