________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू. ५ मुहूर्तगतिनिरूपणम् सए पण्णरस य सटिभाए जोयणस्स एगमेगेणं मुहुत्तेणं गच्छइ तयाण इहगयस्स मणुसस्स एगतोसाए जोयणसहस्सेहिं अटहि य एगतीहिं 'जोयणसएहि तीसाए य सटिभागेहिं जोयणस्स सूरिए चक्खुप्कासं हव्वमागच्छइ ति, एस णं पढमे छम्मासे, एसणं पढमस्स छम्मासस्स पजवसाणे, से सूरिए दोच्चे छम्मासे अयसाणे पढमंसि अहोरत्तंलि बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरइ। जयाणं भंते ! सूरिए बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरइ, तयाणं एगमेगेणं मुहत्तेणं केवइयं खेत्तं गच्छइ, गोयमा ! पंच पंच जोयणसहस्लाई तिष्णि य चउरुत्तरे जोयणसए सत्तावण्णं च सद्विभाए जोयणस्स एगमेगेणं मुहत्तेणं गच्छइ, तयाणं इहगयस्स मणुसस्स एगतीसाए जोयणसहस्तेहिं णवहि य सोलसुत्तरेहिं जोयणसएहिं दूगुणालीसाए य सटूिभागेहि जोयणस्स सट्रिभागं च एगसद्विधा छेत्ता सट्टीए चुणियामागेहिं सूरिए चक्खुप्फास हव्वमागच्छत्ति । से पविसमाणे सूरिए दोच्चंसि अहोरत्तंसि बाहिर तच्चं मंडलं उवसंकमित्ता चारं चरइ, जयाणं भंते! सरिए बाहिरतच्चं मंडलं उवसंकमित्ता चारं चरइ, तयाणं एगमेगेणं मुहुन्तेणं केवइयं खेतं गच्छइ गोयमा ! पंच पंच जोयणसहस्साई तिषिण य चउरुत्तरे जोयणसए दूगुणालीसं च सद्विभाए जोयणस्स एगमेगेणं मुहत्तेणं गच्छइ, तयाणं इहगयस्स मणुसस्स एगाएहि बत्तीसाए जोयणसहस्सेहिं एगूणपण्णाए य सटिभाएहिं जोयणस्स सटिभागं च एगसद्विधा छेत्ता तेवीसाए चुणियाभागेहिं सूरिए चक्खुप्फ़ासं हव्वमागच्छइ त्ति, एवं खल्लु एएणं उवाएणं पविसमाणे सूरिए तयाणंतराओ मंडलाओ तयाणंतरं मंडलं संकममाणे संकममाणे अटारस अट्ठारस सद्विमाए जोयणस्स एगमेगे मंडले मुहत्तगई निवट्रेमाणे निव?माणे सातिरेगाइं पंचासीई जोयणाई पुरिसध्छायं अभिवद्धेमाणे अभिवढेमाणे सदभतरं मंडलं उवसंकमित्ता चार चरइ, एसणं दोच्चे छम्मासे, एसणं दोच्चस्स छम्मा