SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ जम्मूदीपप्राप्तिसूत्रे ___अत्रैतेषां व्याख्या-कंस शब्दोपलक्षितं नाम येषां ते कंसनामान स्ते त्रय स्तद्यथा-कंस: २२, कंसनामः २३, कंसरणीभः २४, नीलेरूपेच शब्दे विषयभूते द्विद्विनामसंभवात् सर्व संख्यया भवन्ति चत्वार स्तद्यथा-नीलः २५, नीलावभासः २६, रूप्पी २७, रूघ्यावभासः २८, 'भास' इतिनामद्वयोपलक्षणम्, तद्यथा-भस्म २९ भस्मराशिः ३०, तिल: ३१, तिलपुष्पवर्णः ३२, दकः ३३, दकवणः ३४, कायः ३५, वन्ध्यः ३६, इन्द्राग्निः ३७, धूमकेतुः ३८, हरिः ३९, पिङ्गलकः ४०, बुधः ४१, शुक्रः ४२, बृहस्पतिः '४३, राहुः ४४, अगस्तिः ४५, माणवकः ४६, कामस्पर्शः ४७, धुरकः ४८, मनुखः ४९, विकटः ५०, विसन्धिकल्पः ५१, प्रकल्पः ५२, जबलः ५३, अरुणः ५४, अग्निः ५५, कालः ५६, महाकालः ५७, स्वस्तिकः ५८, सौवस्तिकः ५९, बर्द्धमानकः ६०, तथा-प्रलम्बः ६१, नित्यालोकः ६२, नित्ये द्योतः ६३, स्वयंप्रभः ६४, अवभासः ६५, श्रेयस्करः ६६, क्षेम अट्ठासीई गहा खलु णायव्वा आणुपुवीए' ॥९॥ इनकी व्याख्या इस प्रकार से हैं-२२, २३ और २४ वें ग्रह कंस शब्दोपलक्षित हैं-जैसे २२ वां ग्रह कंस, २३ वां ग्रह कंसनाम और २४ वां ग्रह कंसवर्णाभ, २५वां ग्रह नील २६वां ग्रह नीलावभास, २७वां ग्रह रूपी, २८ वां रूप्यावभास, २९ वां ग्रह भस्म, ३०वां ग्रह भस्मराशि, ३१वां ग्रह तिल, ३२वां ग्रह तिल पुष्पवर्ण, ३३ वां ग्रह दक, ३४ वां दकवर्ण, ३५वां काय, ३६ वां बन्ध्य, ३७वां इन्द्राग्नि, ३८वां धूमकेतु, ३९वां हरि, ४०वां पिङ्गलक ४१वां बुध, ४२ शुक्र, ४३ वां वृहस्पति,४४वां राहु, ४५वां अगस्ति, ४६वां माणवक । ४७वां कामस्पर्श, ४८वां धुरक, ४९वां प्रमुख, ५.वां विकट, ५१ वां विप्सन्धिकल्प, ५२वां प्रकल्प, ५३वां जबल, ५४वां अरुण ५५वां अग्नि, ५६वां काल, ५७ महाकाल, ५८वां स्वस्तिक, ५९वां सौवस्तिक, ६०वां बर्द्धमानक, ६१यां प्रलम्ब, ६२वां नित्यालोक, ६३वां नित्योद्योत, ६४वां णायच्या आणुपुब्बीए' ॥९॥ भनी व्यायामा प्रभारी छ-२२, २३ गत २४ मा 3 કંસ શબ્દપલક્ષિત છે. જેમ કે ર૨ બાવીસ મો ગ્રહકસ અને ૨૩ તેવીસમે ગ્રહ કંસનામ ગ્રેવીસમેથહ અને ૨૪ મે કંસવર્ણમ ૨૫મો ગ્રહ નીલ, ૨૯ ગ્રહ નીલાભાસ ૨૭ મે ગ્રડ રૂપી, ૨૮ મે રૂખ્યાવભાસ, ૨૯ મે ગ્રહ ભસ્મ, ૩૦ મે ગ્રહ ભસ્મરાશિ, ૩૧ મે ગ્રહ તલ, ૩૨ મે ગ્રહ તલ પુષ્પવર્ણ, ૩૩ મો ગ્રહ દક, ૩૪ મે દકવણું, ૩૫ મે કાય, ૩૬ મે બઘવ, ૩૭ મે ઈન્દાગ્નિ, ૩૮ મે ધૂમકેતુ, ૩૯ મે હરિ, ૪૦ મે પિંગલક, ૪૧મ બુધ, ૪૨ મે શુક, ૪૩ મે બૃહસ્પતિ, ૪૪ મો રાહુ ૪૫ મો અગસ્તિ, ૪૬ મો માણુવક ૪૭ મે કામસ્પર્શ, ૪૮ મે ધુર, ૪૯ મો પ્રમુખ, ૫૦ મે વિકટ, ૫૧ મે વિસલ્પિકલ્પ, પરમ પ્રક૯પ, ૫૩ મે જમલ, ૫૪ મે અરૂણ, ૫ મો અગ્નિ, ૫૬ મે કાલ, ૫૭ મે મહાકાલ ૫૮ મે સ્વસ્તિક, ૫૯ મે સૌવસ્તિક, ૬૦ મે વર્તમાનક, ૬૧ મેં પ્રલમ્બ, ૬૨ મે નિત્યલેક, ૬૩ મો નિત્યલોત, ૬૪ મે સ્વયંપ્રભ, ૬૫ મે અવભાસ,
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy