SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ जम्बूदीपप्रजातिवर्ष योजनस्य 'एगमेगे अंडले विक्खं पमबुद्धि अभिवद्धमाणे अमिवद्धमाणे' एकस्मिन् मण्डले प्रतिमंडलमित्यर्थः अभिवर्द्धयन् अभिवर्द्धयन् वृद्धिकुर्वमित्यर्थः, 'अट्ठारस अट्ठारस जोयणाई परिरयधुद्धिं अभिवद्धेमाणे अमिवद्धमाणे' अष्टादशाष्टादशयोजनानि प्रतिमंडलपरिरयबुद्धि परिक्षेपविषयकं ज्ञानम् अभिवर्द्धयन् अभिवर्द्धयन् अधिकाधिकं कुर्वन् इत्यर्थः 'सववाहिर मंडलं' सर्वबाह्यं सर्वापेक्षया वहिर्भूतं सूर्यमण्डलम् 'उवसंक्रमित्ता' उपसंक्रम्य संप्राप्य 'चारं चरइ' चारं स्वकीयां गतिं चरति. सर्वान्तिममंडलपर्यन्तं गतिं करोतीति । अथ प्रकारान्तरेण कथितमेवार्थ बोधयितुं पश्चानुपूया प्रश्नपनाह-सव्ववाहिरए' इत्यादि 'सव्ववाहिरएणं सूरमंडले' सर्ववाद्यं खलु भदन्त ! सूर्यमण्डलम् 'केवइयं आयामविक्खंभेणं' कियदायामविष्कंभाभ्याम् दैयविस्ताराभ्याम् 'केवइयं परिक्खेयेणं पन्नते' कियता परिक्षेपेण कियत्प्रमाणक परिधिना प्रज्ञप्तं कथितमिति प्रश्ना, भगवानाह-'गोयमें' त्यादि, 'गोयमा' हे गौतम ! "एगं जोयणसयसहस्सं' एकं योजनशतसहस्रं लक्षैक मित्यर्थः, 'छच्च सटे जोयणसए' पट् च षष्ठि योजनशतानि. पष्टयधिकानि पट् योजनशतानीत्यर्थः, 'आयामविक्खंभेणं' आयामविकभाभ्यां प्रज्ञप्तम् अयं भावः करता २ और प्रतिमण्डल पर १८-१८-योजन की परिक्षेप वृद्धि को अधिक अधिक करता 'सञ्चबाहिरं मंडलं उपसंकमित्ता चार चरई' सर्वबाह्य मंडलको 'प्राप्त करके अपनी गतिको करता है सर्वान्तिममण्डल पर्यन्तगति करता है। अब प्रकारान्तर से सूत्रकार इस कधिन अर्थको रामम्झाने के लिये पश्चादानुए. 'वाद्वारा प्रश्न और उत्सर रूप में कथन करते हैं 'सधवाहिरएणं सूरमंडले केवइ यं आयामविश्खंभेणं केवइयं परिक्खेवेणं पन्नते' हे भदन्त ! सर्वबाह्य सूर्यमंडल कितने आयामयाला-लंबाईवाला और विस्तारवाला-चौडाईवाला-है ? तथा कितना इसका परिक्षेप हैं ? इसके उत्तर में प्रभु कहते हैं-'गोयमा ! एगं जोयण सयसहस्सं छच्च सटे जोयणसए' हे गौतम! सवाय सूर्यमंडल १ लाख ६-सौ ६० योजन का लम्बा चौडा है यह इस प्रकार से-जम्बूद्वीप एक ૧ ભાગોમાંથી ૩૫ ભાગ પ્રમાણની એક–એક મંડળ પર વિધ્વંભની વૃદ્ધિ કરતે-કરતા અને પ્રતિમંડળ પર ૧૮–૧૮ જન જેટલી પરિક્ષેપ વૃદ્ધિને અધિકાધિક બનાવતા 'सव्ववाहिर मंडलं उचसंकमित्ता चार चरई' स मा भान प्राप्त गात ४२ - સતિમમંડળ પર્યત ગતિ કરે છે. હવે પ્રકારાન્તરથી સૂત્રકાર આ કથિન અર્થને સમજાવવા માટે પશ્ચાદાનુપૂર્વી દ્વારા प्रश्न भने उत्त२ ३५मा ४थन ४२ छ-'सव्ववाहिरएण · सूरमंडले केवइयं आयामविक्खभेणं केवइयं परिक्खेवेणं पन्नत्ते' मत!स माह सूर्य भ मायाम युत લંબાઈ યુક્ત અને વિસ્તાર યુક્ત-ચેડાઈવાળો છે? તેમજ આને પરિક્ષેપ કેટલે છે? એના सभी प्रभु ४ है-'गोयमा ! एगं जोयणसयसहस्सं छच्च सदे जोयणसए' 3 गोतमा સર્વ બાહ્ય સૂર્યમંડળ એક લાખ ૬ સે ૬૦ જન જેટલું લાંછે અને પહોળો છે. આમ
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy