SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्र गाहा-सोलस देवसहस्सा हवंति चंदेसु चेव सूरेसु । अट्रेव सहस्साइं एक्केक्कमि गहविमाणे १ ॥ चत्तारि सहस्लाइं णखत्तमि य हवंति इकिरके । दो चेव सहस्साई तारारूवेककमि ॥२॥ एवं सूरविमाणाणं जाव तारारूवविमाणाणं णवरं एस देव संघाएत्ति ॥सू० २९॥ छाया-चन्द्रविमानं खलु भदन्त ! कति देव सहस्राणि परिवहति ? गौतम ! पोडश देवसहस्राणि परिवहन्तीति । चन्द्रविमानस्य खलु पौरस्त्येन श्वेतानां सुभगानां सुप्रभाणां शंखतलविमलनिर्मलदधि घनमोक्षीरफेनरजतनिकरप्रकाशानां स्थिर लटप्रकोप्टकवृत्त पीवरमुश्लिष्टविशिष्टतीक्ष्णदंष्ट्राविडम्बितमुखानां रक्तोत्पलपत्र मृदु सुकुमालतालुजिहानां मधु. गुटिका पिङ्गलाक्षाणां पीवरवरोरूपरिपूर्णविपुलस्कन्धानां मृदु विशद सूक्ष्मलक्षण प्रशस्त वरवर्णकेशरसटोपशोभितानाम् उच्छूितसुनमितमुजातस्फोटितलागृलानां वज्रमयनखानां वायदंष्ट्राणां वज्रमयदन्तानां तपनीयजिह्वानां तपनीयतालुकानां तपनीय योत्रक मुयोजितानां कामगमानां प्रीतिगमानां मनोगमना मनोरमाणाम् अमितगतीनाम् अमितबलवीर्यपुरुषकारपराक्रमाणाम्, महता आस्फोटितसिंहनादवोलकलकलरवेण मधुरेण मनोहरेण पूरयन्ति अम्बरं दिशाच शोभयमानानि चत्वारि देवसहस्राणि सिंहरूपधारिणां पौरस्त्यां बाहां परिवहन्तीति ॥ चन्द्रविमानस्य खलु दक्षिणेन श्वेतानां सुभगानां सुप्रभाणां शतलविमलनिर्मलदधिधनगोक्षीरफेनरजतनिकरप्रकाशानां वज्रपय कुम्भयुगल मुस्थितपीवरवरवज्रशुण्डवर्तितदीप्त सुरक्त पद्मप्रकाशानाम् अभ्युनतमुखानां तपनीय विशालकर्णचञ्चलचलद्विमलोज्ज्वलानां मधुवर्ण भासमानस्निग्धपत्रल निर्मल त्रिवर्ण मणिरत्न लोचनानाम् अभ्युद्त मृदुलमल्लिका धवलसदृवसंस्थित निव्रणादृढकृत्स्न स्फटिकमय सुजातदन्तसुरालोपशोभितानां काञ्चनकोशी प्रविष्ट दन्ताग्रविमलमणिरत्न रुचिर पर्यन्त चित्ररूपकविराजितानां तपनीय विशालतिलकप्रमुखपरिमण्डितानां नानामणिरत्नमूर्द ग्रैवे. यकवद्धगलकवरभूषणानां वैडूर्यविचित्रदण्ड निर्मलबज्रमय तीक्ष्ण लष्टाङ्कुश कुम्भयुगलान्तरोदितानां वपनीय मुबद्ध कच्छतिवलोद्धराणां विमलयनमण्डल वनमय लालाललितताउनानां नानापणिरत्न घण्टापार्थगरजतमयबद्ध रज्जुलम्वितघण्टायुगल मधुरस्वर मनोहराणाम् आलीनप्रमाणयुक्तवर्तितसुभातलक्षणप्रशस्तरमणीयवालगात्रपरिपुंछनानाम् उपचित परिपूर्णकूर्मचलनलघुविक्रमाणा मङ्कमयनखानां तपनीयजिहानां तपनीय तालु. कानां तपनीय योत्रक सुयोजितानां कामगमानां प्रीतिगमानां मनोगमानां मनोरमाणाम् अमितगतीनाम् अमितवलभीर्यपुरुपकारपराक्रमाणाम् महता गंभीर गुलगुलायितरवेण मधु
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy