SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू. २९ चन्द्रसूर्याणां विमानवाहकदेवसंख्यानि० ४६७ त्वात्तस्याई क्र शैकं भवतीत्यर्थः 'तस्सद्धं ताराणं तस्सद्धं चेव बादल्लं' तस्याई क्रोशार्द्धम् ताराविमानानां विस्तारः तदद्धं ताराविमानस्य बाहल्यम् ग्रहादि विमानानां मध्ये यस्य विमानस्य यो व्यासः तस्य विमानस्य तदर्द व्यासाद्धं बाहल्यं भवति यथा क्रोशद्वयस्याद्ध क्रोशमात्र परिमितं ग्रहविमानवाहल्यम् क्रोशाई नक्षत्रविमानं वाहल्यम्, क्रोशतुर्या श स्तारा विमानवाहल्यम् इति अष्टम द्वारम् ॥ सू० २८॥ सम्प्रति नवमद्वारं वर्णयितु मेकोनविंशत्सूत्रमाह-'चंदविमाणे णं भंते' इत्यादि, ____ मूलम्-चंदविमाणे णं भंते ! कइ देवसाहस्सीओ परिवहंति ? गोयमा! सोलस देवसाहस्सीओ परिवहंतीति चंदविमाणस्स णं पुरस्थिमेणं सेयाणं सुभगाणं सुप्पभाणं संखतलविमलनिम्मलदधिधणगोखीरफेणरययणिगरप्पगासाणं थिरलट्ठपउटुगवटुपीवरसुसिलिटू विसिटू तिक्खदाढाविडंबियमुहाणं रत्तुप्पलपत्तमउय सुकुमालतालुजीहाणं महुगुलियपिंगलक्खाणं पीवरवरोरुपडिपुषणविउलखंधाणं मिउविसय सुहमलक्खण पसत्थवरवण्णकेसरसडोवसोहियाणं उसिय सुनमिय सुजाय अप्फोडियलंगूलाणं वइरामय णखाणं वइरामयदाढाणं वइरामयदंताणं तवणिज जीहाणं तवणिज्ज तालुयाणं तवणिज जोत्तगसु जोइयाणं कामगमाणं पीइगमाणं मणोगमाणं मणोरमाणं अमिय गईणं अमियबलवीरियपुरिसकारपरकमाणं महया अप्फोडिय सीहणाय बोलकलकलरवेणं महुरेणं मणहरेणं पुरेता अंबरं दिसाओ य विमानों का बांहल्य एक कोश का है 'तस्सद्धं ताराण' ताराओं के विमानों का विस्तार आधे कोश का है, इस विस्तार से आधा उनका बाहल्य है। ग्रहादि विमानों में जिस विमान का जो व्यास है उस व्यास से आधा उस विमान का बाहल्य होता है। जैसे-ग्रहविमान का बाहलय एक कोश का है, नक्षत्रविमानों का बाहल्य आधे कोश का है और कोश के चौथे भाग प्रमाण बाहल्य तारा विमान हैका ॥२८॥ विमानानी या सानी छ तस्सद्धं ताराण' तारामान विमानाना विस्तार अचा ગાઉને છે, આ વિસ્તારથી અડધી તેમની ઊંચાઈ છે. ગ્રહાદિ વિમાનમાં જે વિમાનને જે વ્યાસ છે તે માસથી અડધી ને વિમાનની ઊંચાઈ હોય છે જેમકે–ગ્રહ, વિમાનની ઊંચાઈ એક ગાઉની છે, નક્ષત્ર વિમાનની ઊંચાઈ અડધા ગાઉની છે અને ગાઉના ચોથા ભાગ પ્રમાણ ઊંચાઈ તારા વિમાનની છે. ૨૮ -
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy