SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू. २७ चन्द्रसूर्यादीनां ताराविमानोच्चत्वादिनि० ४६६ चत्वारिंतु ततो गत्वा नक्षत्रपटलं स्थितम् । गत्वा ततोऽपि चत्वारि बुधानां पटलं भवेत् ॥३॥ शुक्राणां च गुरूणां च भौमानां मन्दसंज्ञिनाम् । त्रीणि त्रीणि च गत्वोय क्रमेण पटलं स्थितम् ॥४॥ अयमर्थ:-भूवस्तलात् समतलभूमिभागात् उर्ध्व नभस्तले-आकाशप्रदेशे गत्वा योजनानां नवत्यधिकानि साशतानि गत्वा ताराः स्थिताः ॥१॥ तारकापटलात् ज्योतिश्चक्रात दशोपरि दशाधिक योजनानि गत्वा तत्र आकाशप्रदेशे सूराणां सूर्याणां पटलं विद्यते तस्मात् सूर्यपटलात् अशीति योजनानि उपरि गत्वा शीतरोचिषां चन्द्राणां पटलं विधते ॥२॥ तता चन्द्रपटलात् चत्वारि योजनानि उपरिगत्या नक्षत्रपटलं स्थितं विद्यते ततोऽपि नक्षत्रादपि ऊवं चत्वारि योजनानि गला बुधानां बुधमहाग्रहाणां पटलं भवेत् ।।३।। वुधादुपरि त्रीणि योजनानि गला शुक्राणां शुक्रमहाग्रहाणां पटलं भवेत् शुक्रादपि उपरि त्रीणि योजनानि गत्वा गुरूणां बृहस्पति महाग्रहाणां पटलं भवेत् गुरोरपि उपरि त्रीणि योजनानि भौमानां चत्वारि तु ततो गत्वा नक्षत्रं पटलं स्थितम् । गत्वा ततोऽपि चत्वारि वुधानां पटलं भवेत् ॥३॥ शुक्राणां च गुरूणां च भौमानां मन्द संज्ञिनाम् । त्रीणि त्रीणि च गत्वोच क्रमेण पटलं स्थितम् ॥४॥ इनका अर्थ इस प्रकार से है-समतल भूमिभाग से ऊपर आकाश प्रदेश में ७९० योजन जाने पर वहाँ तारा पटल स्थित है अब इस तारा पटल से ऊपर १० योजन आगे जाने पर वहां सूर्य पटल स्थित है इस सूर्य पटल से आगे ऊपर ८० योजन जाने पर वहां पर चन्द्र पटल स्थित है। इस चन्द्र पटल से आगे ४ योजन ऊपर जाने पर नक्षत्र पटल स्थित है। इस नक्षत्र पटल से ऊपर आगे ४ योजन जाने पर बुध महाग्रहों का पटल स्थित है। बुध महाग्रहों से ३तीन योजन ऊपर आगे जाने पर शुक्र महाग्रहों का पटल स्थित है। शुक्र पटल से आगे ऊपर चत्वारि तु ततो गत्वा नक्षत्रपटलं स्थितम् । गत्वा ततोऽपि चत्वारि बुधानां पटलं भवेत् ॥ शुक्राणां च गुरूणां च भौमानां मन्दसंज्ञिनाम् । त्रीणि त्रीणि च गयोध्वं क्रमेण पटलं स्थितम् ॥८॥ અને અર્થ આ પ્રમાણે છે–સમતલ ભૂમિભાગથી ઉપર આકાશપ્રદેશ ૭૯૦ જન જવાથી ત્યાં આગળ તારા પટલ સ્થિત છે હવે આ તારા પટલથી ઉપર ૧૦ એજન આગળ જઈએ ત્યારે સૂર્યપટલ આવે છે, આ સૂર્યપટલથી આગળ ઉપર ૮૦ એજન પર ચન્દ્રપટલ સ્થિત છે. આ ચન્દ્ર પટલથી આગળ ૪ જન આગળ ઉપર જઈએ ત્યાં નક્ષત્રપટલ સ્થિત છે. આ નક્ષત્રપટલથી ઉપર આગળ ૪ ચાજન પર બુધ મહાગ્રહોનું પટલ સ્થિત છે. બુધ મહાગ્રહથી ૩ (ત્રણ) રોજન ઉપર આગળ શુકે મહાગ્રહનું પટલ સ્થિત છે. શુ પટલથી આગળ ઉપર ૩ ચેાજને ગુરૂ ગ્રહનું પટલ સ્થિત છે. ગુરગ્રહ પટલથી
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy