________________
-२८
अम्बूद्वीपप्रज्ञप्तिसूर्य शेषाधिकानि परिक्षेपेग । अभ्यन्तरान्तरं खलु भदन्त ! सूर्यमण्ड यिदायामविष्कमाभ्यां कियत्परिक्षेपेण प्रज्ञप्तम् गौगम ! नमावति योगनसहस्राणि पट्च पंचचत्वारिंशत् योजना शतानि पंचत्रिंशत् चै पष्टिभागान् योजनस्यायामविष्कमाभ्याम् त्रीणि योजनशत हलागि पंचदशच योजनसहस्राणि एकं सप्तोत्तरं योजनशतं परिक्षेपेण प्राप्तम् । अभ्यकारतृतीयं खल भदन्त ! सूर्यमंडलं कियदायामविष्कंभाभ्यां कियपरिक्षेपेण प्रनतम् गौतम ! नव नवनियोजनसहस्राणि पट्चैक पंचाशन योजनशतानि नवचै रूपप्टिभागान योजनस्यायामविकमा. भ्याम् त्रीणि च योजनशनसहस्राणि पंचदशयोजनसहस्राणि एकं च पनाविंशनि यो नशा परिक्षेपेण । एवं खलु एतेनोपायेन निष्क्रामन् सूर्यः तदनतन्त् उन्लन् तदनन्तरं मण्डलमुपसंक्रामन् उपसंक्रामन् पंच पंचयोजनानि पंचत्रिंगचाप प्ठमागान योजना स्यैकैकस्मिन् मण्डले विष्कमवुद्धिमभिवर्द्धयन् अभिवर्द्धयन् अष्टादशाप्टादश योजनानि परिरयघुद्धिममिवर्द्धयन् अभिवर्द्धयन् सवाद्यं मंडलमुपसंक्रम्य चार चरति । सर्ववाद्यं खलु भदन्त ! सूर्यमंडलं कियदायाम वफमाभ्यां कियता परिक्षेपेण "ज्ञप्तग ? गौतम ! एक योजनशतसहस्रं पटच पष्ठियोजनशतानि आयामविष्कमाभ्याम् त्रीणि च योजनशनसहसाणि अष्टादश च योजनसहस्राणि त्रीणि च पंचदशोत्तर योजनशतानि परिक्षेपेण प्रज्ञप्तं । वाद्यानन्तरं च .खलु भान्त सूर्यमंडलं कियदायामविकभाभ्यां कियता परिक्षेपेण प्रज्ञप्तम् गौतम ! एकं योजनशतसहस्त्रं पट् च चतुः पश्चाशत् योजनातानि पइविशं चैपष्ठिमागान् योजनस्यायामविष्कमाभ्याम् त्रीणि च योजनशतसहस्त्राणि अष्टादश च सहस्राणि द्वे च सप्त भवति योजनशते परिक्षेपेणेति । वाह्यतृतीयं खलु भान्त ! सूर्यमण्डलं कियदायामविष्कभाभ्यां कियता परिक्षेपेण प्रज्ञप्तम् गौतम ! एक योजनशतसहस्रम् पट वाप्टागत्वारिंशत् योजनशतानि द्विपञ्चाशचैकपष्टिमागान् योजनस्यायामविप्कमाभ्याम् त्रीणिच योजनशतसहस्राणि अष्टादशच. 'सहस्राणि द्वे चैकोन नाति योजनशते परिक्षेपेण प्रज्ञप्तम् एवं खलु एतेनोपायेन प्रविशन् सूर्यः 'तदनन्तरात् मंडलात् तदनन्तरम् मंडलम् संक्रामन् सक्रामन् पंच पंच योजनानि पंचत्रिंशच्चैक
पष्ठिभागान् योजनस्येकै कस्मिन् मंडलं विष्भवुद्धि निवृद्धयन् निवृद्धयन् अष्टादशाष्टादश' योजना न परिरयवृद्धि निवर्द्धयन् निवर्द्धयन् सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति । सू०४॥ ___टीका-संप्रत्यायामविष्कंभद्वारमाह-जंबूद्दीवेगमित्यादि, 'जंबुद्दोवे णं भने सम्वन्भंतरे सूरमंडले' जम्बूद्वीपे खलु भदन्त ! द्वीपे सर्वाभ्यन्तरम् सर्वेभ्योऽभ्यन्तरं सूर्यमण्डलम् 'केवइयं' आयामविक्खंभेणं' कियदायामविष्कंभाभ्याम् तथा 'केवइयं परिक्खेवेणं पन्नत्ते' कियता
मण्डलायामादिवृद्धि हानिहार कथन ___ 'जयुद्दीवे दीवे सव्वम्भंतरेणं भंते ! सूरमंडले' इत्यादि
મંડલાયામાદિ વૃદ્ધિ હાનિકાર કથન'जंबुद्दीवे दीवे सव्वन्भतरेणं भंते ! सूरम डले' इत्यादि