SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू. २५ नक्षत्राणां कुलादिद्वारनिरूपणम् मपि ग्राह्यम्, तच्चानुराधानक्षत्रं विशाखातः परं ग्राह्यम्, वैशाखीपूर्णिमायां विशाखा नक्षत्रमेव प्रधानम्, ततः परस्यामेव पूर्णिमाया मनुराधायाः साक्षादुपादानं कृतं नात्र तस्याः चर्चा कृता किन्तु द्वे इत्येव कथितम्, आसामनेकानामपि युग माविनीना मुक्तनक्षत्रयो मध्येऽन्यतरेण परिसमापनात् । 'जेहामूलिण्णं तिण्णि अणुराहा जेट्टोमूले' ज्येष्ठामूलि खल्लु पौर्णमासी त्रीणि-, नक्षत्राणि परिसमापयन्ति तद्यथा अनुराधाज्येष्ठामूलश्च, आसां पञ्चानामपि युगभाविनीनां ज्येष्ठामूलीपूर्णिमानायुक्तनक्षत्रेवु मध्येऽन्यतमेन परिसमापनात् । 'आसाढिण्णं दो पुवासादा उत्तरासादा' आषाढी खलु पूर्णिमां द्वे नक्षत्रे परिसमापयतः तद्यथा-पूर्वाषाढा उत्तराषाढा घे, आसां पूर्णिमानां युगान्तेऽधिकमाससंभवेन पण्णामपि युगभाविना मुक्तनक्षत्रयोर्मध्येऽन्यतरण परिसमापनादिति ॥ यहां च शब्द से अनुराधा नक्षत्र भी गृहीत हुआ है यह अनुराधा नक्षत्र विशाखा नक्षत्र से आगे गृहीत हुआ है वैशाखी पूर्णिमा में विशाखा नक्षत्र ही प्रधान रहता है क्योंकि इससे आगे की पूर्णिमा में ही अनुराधा नक्षत्र का साक्षात् ग्रहण हुआ है इससे यहां उसकी चर्चा नहीं हुई है किन्तु दो ही नक्षत्र कहे गये हैं इस तरह इन युग भाविनी पांच वैशाखी पूर्णिमाओं को इन दो नक्षत्रों में से कोई एक नक्षत्र समाप्त करता है 'जेहा मूलिणं तिणि अनुराहा जेहा मूलो' ज्येष्टामूली पूर्णिमाको युगभाविनी इन पांच पूर्णिमाओं को इन नक्षत्रों में से-अनुराधा ज्येष्ठा और मूल नक्षत्रों में से कोई एक नक्षत्र परिस माप्त करता है 'आसाढिगणं दो पुव्वासाढा, उत्तरासाढा' आसाढी पूर्णिमा कों. पूर्वाषाढा नक्षत्र और उत्तराषाढा नक्षत्रों में से कोई एक नक्षत्र परिसमाप्त करता है यहां पर भी युगान्त में अधिकमास होने के कारण युगभाविनी ६ पूर्णिमाएं होती है तो इन छहों आषाढी पूर्णिमाओं को पूर्वोक्त दो नक्षत्रों में से कोई एक नक्षत्र परिसमाप्त करता है। અહીં “જ' શબ્દથી અનુરાધા નક્ષત્ર પણ ગૃહીત થયેલ છે. આ અનુરાધા નક્ષત્ર વિશાખા નક્ષત્ર પછી ગૃહીત થયેલ છે. વૈશાખી પૂર્ણિમામાં વિશાખા નક્ષત્ર જ પ્રધાન રહે છે કારણ કે આની પછીની પૂર્ણિમામાં જ અનુરાધા નક્ષત્રનું સાક્ષાત્ ગ્રહણ થયેલ છે આથી અત્રે તેની ચર્ચા થયેલી નથી પણ બે જ નક્ષત્ર કહેવામાં આવ્યા છે. આવી રીતે આ યુગભાવિની પાંચ વૈશાખી પૂર્ણિમાઓને આ બે નક્ષત્રોમાંથી કેઈ એક નક્ષત્ર સમાપ્ત ४रे छ. 'जेद्वा मूलिण्णं तिणि अनुराहा जेद्दा मूलो' ल्येाभूमी पूर्णिमान-युगमाविना આ પાંચ પૂર્ણિમાએાને–આ નક્ષત્રમાંથી–અનુરાધા યેષ્ઠા અને મૂલ નક્ષત્રમાંથી–કઈ मे नक्षत्र परिसमास ४२ छ-'आसाढिण्णं दो पुव्वासाढा उत्तरासाढा भाषाढी ५ भान પૂર્વાષાઢા નક્ષત્ર અને ઉત્તરાષાઢા નક્ષત્રોમાંથી કઈ એક નક્ષત્ર પરિસમાપ્ત કરે છે. અહીં, પણ યુગાન્ત અધિકમાસ હેવાથી યુગભાવની ૬ પૂર્ણિમાએ હેય છે. આ છ એ અષાઢી પૂર્ણિમાએને પૂર્વોક્ત બે નક્ષત્રમાંથી કઈ એક નક્ષત્ર પરિસમાપ્ત કરે છે.
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy