SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रशप्तिसूत्र यानि नक्षत्राणि मासपरिसमापकानि तानिनक्षत्राणि कुलसंज्ञकानि भवन्ति, अयं भाष:-अत्र खलु यैनक्षत्रै प्रायो मासानां परिसमाप्तयो भवन्ति तथा माससानामानि च यानि नक्षत्राणि तानि नक्षत्राणि कुहानि इति प्रसिद्धानि, तद्यथा-श्राविष्ठः 'श्रावण) मासः प्रायः धनिष्ठपरपर्याया श्राविष्ठया परिसमाप्ति मुपैति, भाद्रपदमास उत्तरभद्रपदा नक्षत्रेग परिसमाप्ति मुपैति, अश्वयुक् अश्चिन्या परिसमाप्ति गुपैति । श्राविष्ठादीनि नक्षत्राणि प्रायो मासपरिसमापकानि माससदृशनामानि च, प्रायो ग्रहणान् उपकुलादिभिरपि नक्षत्र मासस्य परिसमाप्ति भवतीति सूचितम् ‘उवालाउ हेटिमगा' उपकुलानि तु अगस्तनानि, कुलानां कुलसंज्ञकानां नक्षत्राणा मधस्तनानि नक्षत्राणि श्रवणादनि उपकुलानि भवन्ति कुलानां समीपमुपकुलम् तत्र वर्तन्ते यानि नक्षत्राणि तानि उपचारादुपकुलानि इति व्युत्पत्तेः, 'होति पुण किये गये हैं 'मासाणं परिणामा होतिकुला' ये कुल संज्ञक नक्षत्र श्रावणादि मासों के परिसमापक होते हैं-तात्पर्य यह है कि जो नक्षत्र भासों के परिसमापक होते है वे नक्षत्र कुलसंज्ञक कहे गये हैं जिन नक्षत्रों द्वारा प्रायः मासों की परिसमाप्ति होती है तथा जो नक्षत्र मासों के जैसे नामयाले होते हैं वे नक्षत्र कुल संज्ञक है जैसे-श्राविष्ठा-श्रावणमास प्रायः धनिष्ठा जिसका दूसरा नाम है ऐसे श्राविष्ठा नक्षत्र से परिसमास होता है भाद्रपदभास उत्तर भाद्रपदा नक्षत्र से परिसमाप्त होता है अश्वयुक माल अश्विनी नक्षत्र से परिसमाप्त होता है प्रायः म्गस के परिसमापक ये आविष्ठा आदि नक्षत्र मास के सदृश नाम वाले हैं यहां प्रायः शब्द जो कहा गया है-उससे यह समझाया गया है कि उपकुलादि संज्ञक जो नक्षत्र हैं उनके द्वारा भी माल को परिसमाप्ति होती है 'उवकुलाउ हेहिमग्ग' उपकुल संज्ञक थे नक्षत्र हैं जो नक्षत्र कुल संज्ञक नक्षत्रों के पास होते हैं-वे नक्षत्र उपचार से उपकुल संज्ञक हैं और वे श्रवण आदि नक्षत्र 'मासाणं परिणामा होति कुला' मा नक्षत्र श्रावणादि भासोना पसभा५४ डाय છે. તાત્પર્ય એ છે કે જે નક્ષત્ર માસોના પરિસમાપક હોય છે તે નક્ષત્ર કુલ સંજ્ઞક કહેવાય છે, જે નક્ષત્ર દ્વારા સાધારણ રીતે માસની પરિસમાપ્તિ થાય છે તથા જે નક્ષત્ર માસના નામ જેવા હોય છે તે નક્ષત્ર કુલસંજ્ઞક છે જેવા કે-શ્રાવિઠા-શ્રાવણમાસ લગભગ ધનિષ્ઠા જેનું બીજું નામ છે એવા શ્રાવિષ્ઠા નક્ષત્રથી પરિસમાપ્ત થાય છે. ભાદ્રપદનામ ઉત્તરાભાદ્રપદા નક્ષત્રથી પરિસમાપ્ત થાય છે અશ્વયુફખાસ અશ્વિની નક્ષત્રથી પરિસમાપ્ત થાય છે. લગભગ માસના પરિસમાપક આ શ્રાવિષ્ઠા આદિ નક્ષત્ર માસના જેવાં નામવાળા છે. અહીં “પ્રાયઃ શબ્દને જે ઉલ્લેખ કરવામાં આવ્યા છે તેનાથી એવું સમજાવવામાં આવ્યું છે કે ઉપકુલાદિ સંજ્ઞક જે નક્ષત્ર છે તેમની દ્વારા પણ માસની परिसमाति याय छ-'उवकुलाउ होद्विमग्ग' ५५ सज्ञ मा नक्षत्र छ-रे नक्षत्र मुख સંશક નક્ષત્રની પાસે હોય છે–તે નક્ષત્ર ઉપચારથી ઉપકુલ સંજ્ઞક છે અને આ શ્રવણ
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy