SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्राप्तिसूत्र मिगसीलावलि१२ रुहिरविदुर३ तुल्ल१४ बद्धमाणग१५ पडागा१६। पागारे पलियंगे१८ हत्थे मुहफुल्लए२१ चेव ॥२॥ खीलगदामणिएगावलि य गयदंत विच्छय अले य२६ । गयविक्रमेय ततो सीहनिसीहय१८ संठागा ॥३॥ त्ति तओवीसइ सुत्तस्म मूलं सू० २३॥ छाया-एतेषां खलु भदन्त ! अष्टाविंशतिनक्षताणा ममिजिन्नक्षत्रं किं गोत्रं प्रज्ञप्तम् ? गौतम ! मौद्गल्यायनसगोत्रं प्रज्ञम्, गाथा-मौङ्गल्यायनं १ सांख्यायनं च तथा अगमावं ३ कणिल्लग्५ । ततश्च जातुकर्ण धनंजयं चैव बोद्धव्यम् । पुष्यायणं चाश्वायनं च भार्गवेश्यं चाग्निवेश्यं च । गौतमं च भारद्वाजं लौहित्यं चैत्र वाशिष्ठ १४ ॥२॥ गोमज्जायनं माण्डव्यायनं च पिंगायनं च गोयल्लम् । काश्यप कौशिक दायिनं चामरच्छायनंऽशुगायनम् २३ ॥ ३॥ गोवल्यायनं तेगिम्छायनं कात्यायनं भवति मूलम् । ततश्च वाभ्रव्यायनं व्याघ्रापत्यं च गोत्राणि ||४|| एतेषां खलु भदन्त ! अष्टाविंशति नक्षत्राणा मभिजिनक्षत्रं किं संस्थितं प्रज्ञप्तम् ? गौतम ! गोशीविलिसंस्थितं प्रज्ञप्तम्, गाथा-गोशीपावलिः कासार शकुनिः पुगोपनारोबापी च । नौरश्न स्कन्धः भगः क्षुरधारश्च शकटोद्धी । मृगशीर्षावलिः रुधिर बिन्दु स्तुळापर्दमानकं पताका । प्राकारः पर्यङ्कः स्तोमुखपुष्पकं चैन । कीलकं दाम एकावलिश्च गनदन्तो वृश्चिकलाङ्गुलम् । गजविक्रमश्च ततः सिंहनिपीदनं च संस्थानम् ।। सू० २३ ॥ गोत्रवार यद्यपि अभिजित् आादि नक्षत्रों का स्वरूप ले कोई गोत्र संभववित नही होता है क्योंकि लोक में ऐलादेखा जाता है कि जैसे गर्ग की जो संतान-अपत्य होती है वह गर्ग गोत्र कही जाती है सो नक्षत्रों के ऐसा गोत्र तो संभवता ગેલહાર જો કે અભિજિત આદિ નક્ષત્રના સ્વરૂપથી કેઈ ગોત્ર સંભવિત થતું નથી કારણ કે લેકમાં એવું જોવામાં આવે છે કે જેમ ગગનું કેઈ સંતાન–અપત્ય હોય તે તેનું ગળ બેત્ર કહેવામાં આવે છે પરંતુ નક્ષત્ર આવું ગોત્ર તે સંભવિત નથી કારણ કે
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy