SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ - ३३३ जम्बधीपप्रजाति णेयवा जस्स जइयाओ ताराओ, इमं च तं तारगं-तिग तिग पंचगसय दुमदुग बत्तीसगतिगं तहतियं च । छप्पं च गतिग पE बालिग छक्कगं चेव ।१। सलग दुगदुग पंचग एक्ल ग पंचचनिगं चेय। पकारसचिउ चउक्षा चेव तारागं ॥२॥ ॥१० २२|| छाया-एषां खलु भदन्त ! अष्टाविंशति नक्षत्राणाममिनिनक्षत्रं किं देवता प्रजप्तम् ? गौतम ! ब्रह्मदेवता प्राप्तम्, श्रवणनक्षत्रं विष्णु देवता ग्रनप्तम्, धनिष्ठा वसुदेवता प्रज्ञ प्ता, एनेस क्रमेण नेतव्या, भनुपरिपाटीइयं देवबागाः, ब्रामाविष्णुमुवरुणोऽनोऽभिवृद्धिः पूपा अश्नोयमोऽग्निः प्रजापतिः सोमो रुद्रोऽदिति वृहस्पतिः सर्पः पितृ मनोऽयमा सनितात्वष्टा वायुरिन्द्रग्गी मित्रइन्द्रो नैन आगः विश्वाथ । एवं नक्षत्राणा मेका परिपाटी नेतव्या यावदुनापाहा कि देता प्रज्ञप्ता ? गौतम ! विश्वदेवमा प्रबा| एग सलु भदन्त ! अष्टाविंशति नक्षत्राणा मणिनिनक्षत्रं किं तारं प्रजप्तम् ? गौतम ! त्रिता मतप्नम्, एवं नेगव्या यस्य यावरणस्वागः, इगं च तत् ताराग्रम्, त्रिकं नि पञ्चतं हि द्विकं द्वात्रिंशत् त्रिकं तथा निकं च । पट्पञ्चकं त्रिकमेक: पञ्चकं त्रिकं पश्यं चैव ॥१३ सहक द्विक द्विकं पञ्चमेकं पञ्चचतुतिकं चैव । एकादशकं चतुष्कं चतुष्कमेव तारामितिछाया ॥२॥५० २२॥ टी-एहसि णं मंते' पपासु युगानां नक्षत्राणां :लु भदन्त ! 'अठ्ठावीसाए णक्खताण' अष्टाविंशते रष्टाविंशनि संख्यानां नक्षत्राणासमिजिलामुखाना मध्ये 'शभिई णवत्ते कि देशयाए पन्नते' अभिजिन्नाम गणनया प्रधा नक्षत्रंक देवताका वन का देनता विद्यतेऽत्येति कि देवताकं प्रज्ञप्तम्-'थितम्, देवता स्वामी अविपतिरित्यर्थः यस्या देवताया स्तुष्टया नक्षत्र तुएं भवति यस्या देवनाया अष्टया चातुष्टं भाति नक्षत्रम् । देवता द्वारका निरूपण 'एसिणं संते ! अट्ठावीसाए णक्खत्ताणं' टीकार्थ-गौतमस्वामिने इस खून द्वारा प्रभु से ऐसा पूछा है-हे भदन्त ! जो आपने २८ नक्षत्र कहे हैं उनमें से जो पहिला अभिजित् नामका नक्षत्र है उस नक्षत्र का स्वामी-देवता कौन है ? नक्षत्र के देवता को तुष्टि होने से ही नक्षत्र तुष्ट हुभा और उसके देवता की अतुष्टि से नक्षत्र अतुष्ट हुआ माना जाता है દેવતાદ્વારનું નિરૂપણ 'एएसि णं भंते । अट्ठावीसाए णखत्ताण' इत्यादि ટકાથ-ગૌતમસ્વામીએ આ સૂત્ર દ્વારા પ્રભુને એવું પૂછયું છે–ડે ભદત ! આપે જે ૨૮ નક્ષત્ર કહેલા છે તેમાંથી જે પહેલું અભિજિત નામનું નક્ષત્ર છે તે નક્ષત્ર સ્વામીદેતા કેણ છે? નક્ષત્રના દેવતાની તુષ્ટિ થવાથી જ નક્ષત્ર તુષ્ટ રહે છે અને એને દેવતાની અતુટણી નક્ષત્રનું અતુષ્ટ થવું માનવામાં આવે છે, આથી આજે અભિપ્રાયને લઈને અહીં
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy