________________
1
प्रकाशिका टीका - सप्तमवक्षस्कारः सू. ५ मुहूर्तगति निरूपणम्
नस्य पष्ठिभागं चैकषष्ठिधा छि वा षष्ठया चूर्णिका भागैः सूर्यः चक्षुः स्पर्शे शीघ्रमागच्छति, अथ प्रविशन सूर्यो द्वितीये अहोरात्रे वाह्यतृतीयं मण्डलमुपसंक्रम्य चारं चरति । यदा खल भदन्त ! सूर्यो बाह्यतृतीयं मण्डलमुपसंक्रम्य चारं चरति तदा खलु एकैकेन मुहूर्तेन कियन्तं क्षेत्रं गच्छति, गौतम ! पंच पंव योजनसहस्राणि त्रीणि च चतुरुत्तराणि योजनशतानि एकोनचत्वारिंशत् च षष्ठिभागान् योजनस्यैकैकेन मुहूर्त्तेन गच्छति, तदा खलु इहगतस्यमनुष्यस्य एकाधिकै द्वात्रिंशता योजनसह सैरे कोन पंचाशत् च षष्ठिभागे योजनस्य पष्ठिभागमेक: षष्ठिधा छित्वा त्रयोविंशत्या चूर्णिकाभागैः सूर्यः चक्षुः स्पर्श शीघ्रमागच्छतीति एवं खल्वे-तेनोपायेन प्रविशन् सूर्यस्तदनन्तरात्मंडलात् तदनन्तरं मण्डलं संक्रामन् संक्रामन् अष्टादशाष्टादशपष्ठि मागान योजनस्येकैकस्मिन् मंडले मुहूर्त्तगति निवर्द्धयन् निवर्द्धयन् सातिरेकाणिपश्चाशीति योजनानि पुरुषच्छायामभिवर्द्धयन् अभिवर्द्धयन् सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति, एषः खलु द्वितीयः पण्मासः एतत् खलु द्वितीयस्य षण्मासस्य पर्यवसानम् एषः खलु आदित्यः संवत्सरः एतत् खलु आदित्यस्य संवत्सरस्य पर्यवसानं प्रज्ञप्तम् ॥ ०५ ॥
टीका- 'जया णं भंते सूरिए' यदा यस्मिन्काले खलु भदन्त सूर्य आदित्यः 'सव्वभंत रं मंडलं' सर्वाभ्यन्तरं सर्वमण्डलापेक्षया आभ्यन्तरं मंडलम् 'उवसंकमित्ता चारं चरइ' उपसंक्रम्य संप्राप्य चारं गतिं चरति करोति 'तयाणं' तदा तस्मिन्काले खलु 'एगमेगेणं मुहुत्तेणं' एकैकेन हून प्रतिमुहूर्त्तमित्यर्थः, 'केवइयं खेत्तं गच्छद्द' कियत् कियत् प्रमाणकं क्षेत्रम् गच्छतीति प्रश्नः, भगवानाह - 'गोयमे' त्यादि, 'गोयमा' हे गौतम! 'पंच पंच जोयणसहस्साई पंच पंच योजनसहस्राणि 'दोणिय एगावन्ने जोयणसए' द्वे चैकपञ्चाशत् योजनशते एक. सातवें मुहूर्तगतिद्वार का वर्णन
४१
'जयाणं भंते! सूरिए सव्वभंतरं मंडलं- इत्यादि'
टिकार्थ- गौतमने इस सूत्र द्वारा ऐसा पूछा है - 'जयाणं भंते । सूरिए सव्व - मंतरं मंडलं' हे भदन्त ! जब सूर्य सर्वाभ्यन्तर- सब मण्डल की अपेक्षा आभ्यन्तर मण्डलपर 'उवसंकमित्ता चारं चरह' आकर के अपनी गति करता है 'तथाणं' तब वह 'एगमेगेणं मुहुत्तणं केवइयं खेत्तं गच्छ्रह' एक एक मुहूर्त्त में कितने क्षेत्र तक जाता है ? इसके उत्तर में प्रभु कहते हैं- 'गोयमा ! पंच पंच जोयणसहस्साई સાતમા મુહૂર્ત્ત ગતિ દ્વારનુ વર્ણન.
'जयाणं भंते ! सूरिए सव्वमंतर मंडल' इत्यादि
टीठार्थ-गौतमस्वाभी मे मा सूत्र वडे आ भतनो अश्न : छे- 'जयाणं भंते ! सूरिए सव्वभंतर मंडलं' डे ब्रहत ! न्यारे सूर्य सर्वाभ्यन्तर सर्व भडजनी अपेक्षाये आस्यतर भने 'उवसंकमित्ता चारं चरई' प्राप्त उरीने गति हरे थे, 'तयाणं' मे समये 'एग - मेगेणं मुहुत्ते।' २४-४ भुहूर्त'भां 'केवइयं खेत्तं गच्छ हैटसा अभाणुवामा क्षेत्रमां गति ४रे छे ? गौतमस्वाभीना या प्रश्नना उत्तरभां अलुश्री उडे हे- 'गोयमा ! हे गौतम ! पंच-पंच जोयणसहस्साइ' पांच पांच डलर योन्न 'दोण्णिय एगावण्णे जोयणसए' असो.
ज० ६
1