SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ _जम्बूद्वीपप्राप्ति भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'एकारसकरणा पन्नता' एकादशएकादशसंख्या विशिष्टानि करणाणि प्रज्ञप्तानि कथितानीति भगवत उत्तरम् । एकादश भेदानेव दर्शयितुमाह-'वं जहा' इत्यादि, 'तं जहा' तद्यथा-'वयं बालचं' ववं वालपम् तत्र धवनामकं प्रथमं करणं द्वितीयतु बालवम् कोलयं थीविलोयणं, कोलवं स्त्रीविलोचनम, कोलवनामकं तृतीयं करणं चतुर्थ स्त्रीविलोचनम्, अस्य चतुर्थ करणस्यान्यत्र तैतिल मित्यपि नामकथ्यते, 'गराइवणिज' गरादि यणि नम्, पञ्चमं गरादि करम् अस्यैव स्थानान्तरे गर इति नाम्नापि व्यवहारो दृश्यते, वणिज पष्ठं करणम् 'विट्ठी सउणी' विष्टिः शकुनिः, सप्तमं करणं विष्टि रष्टमंतु शकुनिः 'चउप्पयं नागं त्थुिग्धं चतुष्पदं नागं किंस्तुग्घ्नम्, नवमंतु करणं चतुष्पदनाम दशमं नागनामकं करणम् एकादशं किंस्तुग्मनामकं करणं भवतीति तदेतानि एकादश करणानि नामतः कथितानि इति । एतेषामुपयुक्तकरणानां मध्ये कानि करणानि चराणि कानि च स्थिराणि, इति चरस्थिरखादि व्यक्ति प्रश्चयितुमाह-'एएसिणं' इत्यादि, 'एएसिणं भंते ! एकारसण्हं करणरणं' एतेपामुपयुक्तानां हे भदन्त ! एकादशानाम् एकादश संख्यकानां करणानां ववादीनां मध्ये 'कइकरणा चरा कइ करणा थिरा' कति किया इसकेउत्तर में प्रभु कहते हैं-'गोयमा ! एक्कारसकरणा पण्णत्ता' हे गौतम ! करण ११ ग्यारह कहे गये हैं 'तं जहा' जो इस प्रकार से हैं-'बवं बालवं ' (१) बव करण (२) बालवकरण (३) 'कोलबं थीविलोयणं' कौलवकरण, (४) स्त्री विलोचन करण-तैतिल करण 'गराइवणिज' (५) गरादि करण 'गरकरण-(१) वणिज करण 'विट्टी सउणी' (७) विष्टिकरण (८) शकुनिकरण (९) 'चउप्पयं नागं कित्थुग्छ' चतुष्पद करण (१०) नाग करण एवं (११) किस्तुरघ्न करण इस प्रकार से इन करणों के नाम हैं। 'एए सिणं भंते! एगारसहं करणाणं मज्झे कह करणा चरा कई करणा थिरा' हे भदन्त ! इन पूर्वोक्त ११ करणों में कितने करण 'कइणं भंते ! करणा पण्णत्ता' इत्यादि Pat:-गौतमस्वामी प्रभुन थेवी शत प्रश्न या छ ४-'कइणं भंते ! करणा GUJત્તા' હે ભદંત | તિાની પરિભાષા વિશેષ રૂપકરણે કેટલા કહેવામાં આવેલા सेना ममा प्रभु ४ छ-'गोयमा! एक्कारस करणा पण्णत्ता' ७ गोतम ! ४२ ११ मनियार ४डेवामा मासा 2. 'तं जहा' २ मा प्रभार है-'ववं बालवं' (१) ५१४२१, (२) मास४२६ (3) 'कोलवं थीविलोयणं' डीस४२९, (४) श्री विसायन४२५-ततिस४२५, 'गराइवणिज' (५) राणि 'गरकणं' (6) पशु४२१, 'विट्रीसउणी' (७) विट४२६], (८) शनि४२Y (6) 'चउपयं नाग कित्थुग्धं' यतु०५४४२९, (१०) ना४२४ तभ४ (११). RE२२ मा प्रभारी से ४२णना नाम छे. 'एएसिणं भंते । एगारसण्हं करणाणं मझे कइ करणा चरा कइ करणा थिरा' हे मत ! ये पूरित ११४२i ॥ ४२५-३२ छ અને કેટલા કરણે સ્થિર છે? જે કરણે ગતિવાળા હોય છે–તે ચર અને જેઓ ગતિવિહેણા
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy