SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ जम्पप्रतिरो नन्दा एकादशी, भद्रा द्वादशी, जया त्रयोदशी, तुच्छा चतुर्दशी, पुर्णा पश्चदशी सा च पक्षस्य पूरकत्वात् पूर्णा, 'एवं ने तिगुणा तिटीयो सनि दिवसानि' एवमुकप्रकारेण अवृत्ति अयरूपेण एता अनन्तपूर्वोक्ता नन्द या स्तिथयः पञ्चत्रिगुणाः पञ्चत्रिगुणाः पञ्चदश संख्या स्तिथयः, सर्वेषां पञ्चदशानामपि दिवसानां भवन्ति ना एनाः पञ्चदशनिथयो दिवसतिथयः कथगन्ते । नतु दिवसरात्रतिथ्योः को विशेषो थेन तिथिप्रश्नसूत्रस्य पृथय विधानं कृतमिति चेद् अत्रोच्य ने पूर्वपूर्णिमा पर्यवसानं गारभ्य द्वापष्टि नागीकृतस्य चन्द्रमण्डलाय सर्वदेवानाधरणीयौ हो मागी तौ वर्जयित्वा शेपस्य पष्ठिभागात्मकस्य चतुर्भागात्मः पञ्चदशो भागो यारसा काले ध्रुवराहविमान आवृतो भवति अमावास्यायाः पर्यनसाने पुनः स एव सागः प्राटिनो भगति तावान् कालविशेषतिथिरिति । दिवसानिधिवक्तव्यता समाप्य रात्रितिथि। वक्तव्यतां वनुमाह-'एगमेगसाणं' इत्यादि, 'एगमेमस्स णं मंते ! पकायस्म' एकैस्य खलु भदन्त ! पक्षस्य ' कईओ पननागों कनि-क्रियत्संह पकाः रात्रयः अन्तरपूर्वीकदिवसा मन्दा एकादशी, भद्रा बादशी, जया त्रयोदशी तुच्छा चतुर्दशी और पूर्णा पञ्चदशी 'एवं ते तिगुगा तिहीनो सम्बेसि दिवसाणनि' इस प्रकार से चे पांच नन्दादिक तिथियाँ त्रिगुणित होती हुई सय १५ दिनों की हो जाती है इन तिथियों को दिवानिथियों के नाम से भी कहा गया है __शंका-दिवस और रात्रि की तिथियों में क्या अन्तर है कि जिस से तिथि प्रश्न सूत्र का अलग से विधान करना पड़ा है ? उत्तर-पूर्व की पूर्णिमा के अन्न से लेकर ६२ भाग कृत चन्द्र मंडल के दो भाग सर्वदा ही अनावरणीय रहते हैं उन दो भागों को छोड मर शेष ६० भागात्मक चन्द्रमंडल का चतुर्थ भागात्मक १५ वां भाग जितने काल में ध्रुवराहु के विमान मारा आवृत्त होता है और अमावास्या के अन्त में वही भाग पुनः प्रकरित होता है इतने कालविशेष का नाम तिथि हैं दिवस तिथि की वक्तव्यताको समास करके अय सूत्रकार रात्रिः આ પ્રમાણે એ પાચ નંદાદિક તિવિઓ વિગુણિત થઈને ૧૫ દિવસની વઈ જાય છે. એ તિઓિને દિવસ તિગિઓના નામથી પણ કહેવામાં આવેલ છે. શકા–દિવસ અને રવિની તિથિઓમાં શું અંતર છે કે જેથી તિથિ પ્રશ્નના સૂત્રનું સ્વતંત્ર રૂપમાં વિધાન કરવું પડયું છે? ઉત્તરપૂર્વની પૂર્ણિમાના અંતથી માંડીને ૬૨ ભાગ કૃત ચંદ્રમંડળના બે ભાગે સર્વદા અનાવરણીય રહે છે. તે બે ભાગને છોડીને શેષ ૬૦ ભાગાત્મક ચંદ્રમંડળનો ચતુર્થ ભાગાત્મક ૧૫ મો ભાગ જેટલા કાળમાં રાહુના વિમાન વડે આવૃત્ત થાય છે. અને અમાવસ્યાના અંતમાં તેજ ભાગ કરી પ્રકટિત થાય છે. આટલા કાલ વિશેષનું નામ તિથી છે. દિવસ તિથિની વક્તવ્યતાને સમાપ્ત કરીને હવે સૂત્રકાર રાત્રિ તિથિની વક્ત२यतानु ४थन ४२ छे. 'एगमेगास णं भंते ! पक्खस्स कइ राई ओ पण्णत्ताओ' 3 ! -
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy