SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रतिसूत्र संख्यानां च मण्डलानामपान्तरालानि ज्यशीत्यधिक शतसंख्यकानि सर्वत्रैवचापान्तरालानि रूपोनानि भवन्ति तथा च प्रतीतमेतत् चतसृणामंगुलीनामपान्तरालानि त्रीणि भवंतीति एकैकं मण्डलापान्तराले द्वियोजनप्रमाणकम् तताव्यशीत्यधिकशतं यदा द्विकन गुण्यते तदा त्रीणि शतानि पद पष्ठ्यधिशानि३६६ भवन्ति चतुःचत्वारिंशशतमत्र यदा प्रक्षिप्यते (संयोज्यते) तदा पंचशतानि दशाधिकानि योजनानि अष्टचत्वारिंशदेकपष्ठि भागा योजनस्य भवन्ति एतावता सूर्यमंडलक्षेत्रस्य प्रमाणं कथितम् मण्डलक्षेत्रं नाम सूर्यमण्डलैः सर्वाभ्यन्त रादिभिः सर्ववाद्य पर्यवसानैराकाशं व्याप्तं नत् चक्रवालविष्कभाद् ज्ञातव्यमिति द्वितीयमण्डलक्षेत्रद्वारमिति ___ अथ तृतीयं मण्डलान्तरद्वारम्-'सरमंडलस्से' त्यादि 'सूरमंडलस्स णं भंते ! खरमंडस्स' सूर्यमण्डलस्य खलु भदन्त सूर्यमण्डलस्य 'केवइयं अबाहाए अंतरे पन्नत्ते' कियदवाधया अन्यवधानेनान्तरं प्रज्ञप्तं कपितम् हे भदन्त एकस्मात् सूर्यमण्डलादपरस्य सूर्यमण्डलस्य कियद वाधया व्यवधानं कथितमिति प्रश्नः भगवानाद-गोयमे' त्यादि 'गोयमा' हे गौतम ! 'दो हमारी चार अंगुलियों के ३ हुए अन्तरालों से ज्ञात हो जाता है। एक एक मण्डल का अन्तराल दो योजन प्रमाण का है १८३ अंतरालों के साथ दो योजन का शुगा करने पर ३६६ आते हैं। इनमें १४४ को जोडने पर ५१० योजन होते हैं और एक योजन के ६१ भागों में से ४८ भाग होते हैं। इससे सूर्यमंडल का प्रमाण कहा। सर्वाभ्यन्तर और सर्ववाह्य सूर्यमण्डलों द्वारा व्याप्त हुए आकाश का नाम मण्डल क्षेत्र है यह चक्रवाल विष्कम्भ से ज्ञातव्य है । वित्तीय अण्डल क्षेत्र बार समाप्त । तृतीयमण्डलान्तर द्वार इस प्रकार से है-इसमें गौतमस्वामी ने प्रभु से ऐसा पूंछा है-'सूरमंडलस्स णं अंते ! सूरमंडलस्ल केवइयं अवाहाए अंतरे पण्णत्ते' हे भदन्त ! एक सूर्यमंडल का दूसरे सूर्यमंडल से अव्यवधान की अपेक्षा कितना अन्तर कहा गया है ? इसके उत्तर में प्रभु कहते हैं-'गोयमा! दो जोयणाई રાળ ૧ કમ હોય છે. એ અમારી ચાર આંગળીઓના ત્રણ અંતરાળ પરથી જ્ઞાત થાય છે. એક-એક મંડળનું અંતરાળ બે જન પ્રમાણ જેટલું છે. ૧૮૩ અંતરાલેની સાથે બે એજનને ગુણાકાર કરવાથી ૩૬૬ આવે છે. એમાં ૧૪૪ને જોડવાથી ૫૧૦ એજન થાય છે અને એક એજનના ૬૧ ભાગમાંથી ૪૮ ભાગ થાય છે. એથી સૂર્યમંડળનું પ્રમાણુ સ્પષ્ટ થાય છે. સત્યંતર અને સર્વ બાહ્ય સૂર્યમંડળ વડે વ્યાપ્ત થયેલા આકાશનું નામ મંડળ ક્ષેત્ર છે. આ ચક્રવાલ વિષ્કલથી જ્ઞાતવ્ય છે. દ્રિતીય મંડળ ક્ષેત્ર વડે સમાપ્ત તૃતીય મંડલાન્તર વાર આ પ્રમાણે છે. આમાં ગૌતવામીએ પ્રભુને આ પ્રમાણે प्रश्न या छ :-'सूरमंडलस्स णं भंते ! सूरमंडलस्स केवइयं अवाहाए अंतरे पण्णत्ते' । ભદંત ! એક સૂર્યમંડળનું બીજા સૂર્યમંડળથી અવ્યવધાનની અપેક્ષાએ કેટલું અંતર वाम भाव छ। मेन पाममा म ५३ गोयमा! दो जोयणाई अवाहाए अंतरे
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy