SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका - सप्तमवक्षस्कारः सू. १६ सूर्यस्योदयास्तमननिरूपणम् २५९ युगेनापि तत्र युगं पञ्च संवत्सरमानम् तेनापि समममिलापो वक्तव्यः, अत्र युगेन सहातिदेशकरणात् युगस्यापि दक्षिणोत्तरयोः पूर्वसमये प्रतिपत्तिः प्रागपरयोस्तु तदनन्तरे पुरोवर्तिनि समये प्रतिपत्तिरिति । 'वाससएण वि' वर्पयतेनापि अभिलापो वक्तव्यः 'वाससःस्सेण वि' वर्षसहस्त्रेणापि 'वाससयस हस्सेण वि' वर्षशतसहस्रेणापि लक्षेणापि 'पुव्यंगेण वि' पूर्वाङ्गेनापि तत्र पूङ्गम् चतुरशीति वर्षलक्षप्रमाणम् 'पुव्वेण वि' पूर्वेणापि तत्र पूर्वं पूर्वाङ्गमेव चतुरशीतिवर्ष - लक्षगुणितम् । एवं त्रुटिनाङ्गादारभ्य सागरोपमपर्यन्तेनापि सर्वत्र लापको भणितव्यः । 'जयाणं भंते ! जंबुद्दीवे दीवे दाहिणद्धे पढमा ओसप्पिणी पडिवज्जइ' यदा खलु भदन्त ! जम्बूद्वीपे द्वीपे दक्षिणार्थे मन्दरस्य दक्षिणभागे प्रथमा उत्सर्पिणी प्रतिपद्यते भवति 'तयाणं उत्तरद्धे वि पढमा ओसपिणी पडिवज्ज३' तदा खलु जम्बूद्वीपे मन्दरपर्वतस्योत्तरार्द्धे उत्तरभागेऽपि प्रथमा कहा गया है उसी प्रकार से संवत्सर के साथ भी अभिलाप कहलेना चाहिये 'जुएण चि' इसी प्रकार युग के साथ भी पंचसंवत्सरात्मक काल के साथ भी अभिलाप कहलेना चाहिये यहां युग के साथ अतिदेश के कथन से दक्षिण और उत्तर में उस युग की भी पूर्व समय में और पूर्व पश्चिम में तदन्तर पुरो बर्ती समय मे प्रतिपत्ति होती है ऐसा समझाया गया है 'वाससएण वि' इसी तरह से वर्ष शन के साथ भी 'वाससहस्सेण वि, वाससयसहस्सेण वि पुण वि' वर्ष सहस्र के साथ भी लक्ष वर्ष के साथ भी, पूर्वाङ्ग के साथ भी पूर्वके साथ भी तथा त्रुटिताङ्ग से लेकर सागरापम काल के साथ भी आलापक कहलेना चाहिये ८४ लाख पूर्णांङ्ग का एक पूर्वकाल होता है । 'जाणं भंते! जंबुद्दीवे दीवे दाहिणडे पढमा ओसप्पिणी पडिवज्जह' अब गौतम स्वामीने प्रभु से ऐसा पूछा है-हे भदन्त ! जब जम्बूद्वीप नामके द्वीप में मन्दर पर्वत के दक्षिणार्ध में प्रथम उत्सर्पिणी होती है 'तयाणं उत्तर द्वे साथै पशु अभिसाप उडी सेवा लेर्धये 'जुएणवि' मा प्रमाणे युगनी साथै पशु पंथ સ’વત્સરાત્મકકાળની સાથે પણ અાિલાપ કહી લેવા જોઇએ. અહી યુગની સાથે અતિદેશના કથનથી દક્ષિણ અને ઉત્તરમાં તે યુગની પશુ પૂર્વ સમયમાં અને પૂર્વ-પશ્ચિમમાં તદ્દન'તર પુરાવતી સમયમાં પ્રતિપત્તિ થાય છે, મા પ્રમાણે સમજાવવામાં આવ્યુ છે. ‘वाससएणवि' मा प्रभाशे ४ वर्षशतनी साथै य 'वास सहस्सेणवि, वाससयसहस्से वि पुव्यंगेण वि' वर्षसहस्रनी साथै पशु सक्षवर्षांनी साथै य, पूर्वागनी साथै पशु, તેમજ ત્રુટિતાંગથી માંડીને સાગરાપનકાળની સાથે પણુ આલાપક કહી લેવા જોઈએ. ८४ साम पूर्वागना खेड पूर्व क्षण होय छे. 'जयाणं भंते! जंबुद्दीवे दीवे द हिण पढमा ओसप्पिणी पडिबज्जर' हवे गौतमस्वाभीखे असुने गोवी रीते प्रश्न ये કે હું લંત ! જ્યારે જમૂદ્રીપ નામક દ્વીપમાં મ ંદરપવ તના દક્ષિણામાં પ્રથમ ઉત્સર્પિણી डाय छे 'तयाणं उत्तरद्धे वि पढमा ओसप्पिणी पडिवज्जइ' त्वारे भरपवंतना उत्तराद्ध भां
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy