SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ २५६ ___ जम्बूद्वीपप्रज्ञप्तिसूत्रे (यदा खलु भदन्त ! जम्बूद्वीपे दक्षिणा वर्षाणां प्रथमा आवलिका प्रतिपद्यते तदा खलु उत्तराद्धेऽपि वर्षाणां प्रथमा आवलिका प्रतिपद्यते, गदा खलु उत्तरार्दै वर्षाणां प्रथमा आवलिका प्रतिपद्यते तदा खलु जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पूर्वपश्चिमेन अनन्तरपुरस्कृतसमये वर्षाणां प्रथमा आलिका प्रतिपद्यते तदा खल्लु जम्बुद्वीपे मन्दरस्य पर्वतस्य पूर्वपश्चिमेनानन्तरपुरस्कृतसमये वर्षाणां प्रथमा आवलिका प्रतिपद्यते, हन्त, गौतम ! यदा खलु भदन्त ! जम्बूद्वीपे २ दक्षिणा॰ वर्षाणां प्रथमा आवलिका प्रतिपद्यने तथैव यावत् प्रतिपद्यते यदा खलु भदन्त ! जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पूर्वेण वर्षाणां प्रथमा श्राव लिका प्रतिपद्यते तदा खलु जम्बूद्वीपे पेि अन्दरस्य पर्वतस्योत्तरदक्षिणेन अनन्तरपश्चात् कृतसमये वर्षाणां प्रथमा आवलिका प्रतिपन्ना भवति हन्त गौतम ! इति च्छाया। ___ व्याख्या-स्वयमूहनीया, एवं सर्वत्रापि आलापका कारः स्वयमूहनीयः, विस्तरभयात् न पुनर्लिख्यते इति । एवम् 'आणापाण्ण वि' आनतप्राणतेनापि वर्षाणाममिलापो भणितव्यः 'थोषेण वि' स्तोकेनापि 'लवेण वि' लरेनापि 'मासेण वि' मासेनापि 'उजएण वि' ऋतुनापि 'एएसि सन्वेसि जहा समयस्स अभिलाबो तहा भाणियगो' एतेषामानप्राणादीनां सर्वेषां तथातेनैव रूपेणाभिलापो भणितव्यो यथा-येन प्रकारेण समयस्यामिलापो भणितस्तथैव, अणंतरपच्छाकडसमयंसि वासाणं पढमा आवलिया पडिचण्णा भवइ, हता गोयमा! इस सूत्रकी व्याख्या सरल और स्पष्ट है अतः स्वयंही यह समझ में आसक्ती है जिस तरह का यह आलाप-प्रकार आवलिया के साथ कहा गया है 'एवं आणापाणूण वि, लवेण चि, मासेणं वि उ अएण वि' इसी तरह का आलाप प्रकार यर्षाकालका आनप्राण के साथ, लच के साथ, मास के साथ और ऋतु के साथ भी कहलेना चाहीये यही बात 'एएसि सव्वेसि जहा समयस्स अभिलावो तहा आणियन्त्रो' इस सूत्र द्वारा कही गई है समय के साथ जैसा पहिले अभिलाप कहा जाचुका है वैसा ही अभिलाप इन सबके साथ कहलेना चहिये इस अभिलाप का प्रकार आवलिका के साथ ऊपर में लिखाही जा चुका है। पव्ययास उत्तरदाहिणणं अणतरपच्छाकडसमयसि वासाणं पढमा आवलिया पडिवण्णा भवइ हंता गोयमा " 20 सूत्रनी व्याच्या स२५ मने स्पष्ट रीत सभ पाय तवी छे, मेथी २१यમેવ આ સમજવામાં આવી જાય તેમ છે. આ પ્રમાણે આ આલાપ પ્રકાર આવલિકાની સાથે अपामा भावतो छ. 'एवं आणापाणूण वि, लवेण वि, मासेण वि उऊएण वि' मा तना જ આલાપ પ્રકાર વર્ષાકાળના આનપ્રાણુની સાથે, લવની સાથે માસની સાથે અને ઋતુની साथै ५५ ४: a नये. मे पात एएसिं सव्वेसि जहा समयस्स अभिलावा तहा भाणियब्यो' या सूत्रा१ ४९वामा मावेस छे. समयनी साथ २ प्रमाणे पसां ममदा५ કહેવામાં આવે છે, તે જ અભિલા૫ આ બધાની સાથે પણ કહી લેવું જોઈએ. આ
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy