SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका - सप्तमवक्षस्कारः सु. १६ सूर्यस्योदयास्तमननिरूपणम् २४७ भवति तदा जम्बूद्वीपे मन्दर पर्वतस्य पूर्वपश्चिमदिग्भागे सातिरेका त्रयोदश मुहूर्त्तप्रमाणा रात्रि भवतीति । तत्र कषष्टिभागद्वयहीन सप्तदशमुहूतेप्रमाणो दिवसोऽयं च द्वितीयादारभ्य द्वात्रिंशत्तममण्डलादें भवति एवमेत्र प्रकारेणानन्तरस्वपन्यत्रापि ज्ञातव्यमिति । रात्रेश्च मुहूर्त्तेकषष्टिभागद्वयेन हीनत्वात् सातिरेकत्वं तेन सातिरेकत्रयोदशमुहूर्त्ता रात्रि भनतीति । 'सोलसमुहुत्ते दिवसे' षोडशमुहूर्त्तो दिवसो भवति, 'चोहममुहुत्ता राई' चतुर्दशमुहूर्त्ता रात्रि भवतीति । 'सोलसमुह तानंतरे दिवसे साइरेगा चउदसमुहुत्ता राई' यदा खलु जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य दक्षिणे उत्तरे च भागे षोडशमुहूर्त्तानन्तरो दिवसो भवति तदा मन्दरस्य पूर्वे पश्चिमे च भागे सातिरेका चतुर्दशमुहूर्त्त प्रमाणा रात्रि र्भवति । 'पण्णरसमुहुत्ते दिवसे' पण्णरसमुहुत्ता राई' यदा खलु द्विनवतितममण्डला सूर्यो भवति तदा पन्दरस्य दक्षिणे उत्तरे च पञ्चदशदिशा में कुछ अधिक १३ मुहूर्त की रात्रि होती है-तब दिवस कुछ कम १७ मुहूर्त्त का होता है यह द्वितीय मंडल से लेकर ३२ वें मण्डलार्द्ध में होता है। इसी प्रकार से अनन्तरता अन्यत्र भी जान लेनी चाहिये रात्रि प्रमाण में मुहूर्तेक पण्ठिभाग इय की वृद्धि होने से सातिरेकता है और दिवस प्रमाण में मुहूर्तकषष्ठि भागदय की हीनता है इसलिये कुछ कम १७ मुहूर्त प्रमाणता है 'सोलसमुत्ते दिवसे चोदसमुत्ता राई' द्वितीय मंडल से लेकर ६१ वें मंडला में १६ मुहूर्त्त का दिन होता है और १४ मुहूर्त की रात्रि होती 'सोलसमुहस्ताणंतरे दिवसे साइरेगा चउदसमुहत्ता राई' जय जम्बूद्वीप नामके द्वीप में मन्दर पर्वत की दक्षिण दिशा में और उत्तर दिशा में कुछ कम १६ मुहर्त का दिवस होता है तब मन्दर पर्वत की पूर्व पश्चिम दिशा में कुछ अधिक १४ मुहूर्त की रात्रि होती है 'पण्णरसमुहुत्ते दिवसे पण्णरसमुहुत्ता राई' जब ९२ वें मण्डलार्ध में सूर्य होता है, उस समय मन्दर पर्वत की दक्षिण दिशा में और उत्तर જેટલી રાત્રિ હોય છે ત્યારે દિવસ કઇંક ક્રમ ૧૭ મુહૂત જેટલા થય છે. આ દ્વિતીયમળથી માંડીને ૩૨ મા મડલાદ્ધમાં થાય છે. આ પ્રમાણે અનંતરતા અન્યત્ર પણ જાણવી જોઇએ. રાત્રિ પ્રમાણમાં મુહૂત ક ષષ્ઠિભાગ દ્વયની વૃદ્ધિ ડાવા બદલ સાતિરેકતા છે અને દિવસ પ્રમાણમાં મુહૂતક ષષ્ઠિ ભાગ ઢચની હીનતા છે એથી કક કમ ૧૭ भुहूर्त प्रभागुता छे, 'सोलसमुहुत्ते दिवसे चोदसमुहुत्ता राई' द्वितीयभ उभांधी भांडीने ૬૧ મા મડલાહુમાં ૧૬ મુર્હુતના દિવસ હાય છે અને ૧૪ મુહૂત જેટલી રાત્રિ ડ્ડાય छे. 'सोलसमुहुत्ताणंतरे दिवसे साइरेगा चउदसमुहुत्ता राई' क्यारे मूद्रीय नाभा द्वीपभां મંદરપવ તની દક્ષિણદિશામાં અને ઉત્તરદિશામાં કંઇક કેમ ૧૬ સુહૂ'ના દિવસ થાય છે ત્યારે મંદરપર્યંતની પૂર્વ-પશ્ચિમદિશામાં કંઇક અધિક ૧૪ મુહતુ જેટલી રાત્રિ હાય છે. 'पण्णरस मुहुत्ते दिवसे पण्णरसमुहुत्ता राई' ज्यारे ८२ માં સૂ હાય છે, તે સમયે મ ંદરપતની દક્ષિદિશામાં અને ઉત્તરદિશ `ના દિવસ હાય છે
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy