SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवसंस्कारः सू. १५ नक्षत्राधिकारनिरूपणम् वक्ष्यमाणचन्द्रमण्डलसमवतारसूत्रेण सह निरोधादिति तृतीयान्तरद्वारम् ३ ॥ " सम्प्रति नक्षत्रविमानानामागमादि प्ररूपणार्थ चतुर्थद्वारे आह-'णक्खत्तमंडलेणं इत्यादि, ‘णक्खत्तमंडलेणं मंते ! केवइयं' नक्षत्रमण्डलं खल्लु भदन्त ! कियता-कियत्प्रमाणकेन 'आयामविखंभेणं' आयामविष्कम्भेण-आयामविष्कम्भाभ्यां दैर्घ्य विस्ताराभ्याम् 'केवइयं 'परिक्खेवेणं' कियता-कियत्प्रमाणकेन परिक्षेपेण-परिधिना 'केवइयं बाहल्लेणं पन्नत्ते' कियता-कियत्प्रमाणकेन बाहल्येन-उच्चत्वेन प्रज्ञप्तं कथितमिति प्रश्नः, भगवानाह-गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'गाउयं आयामविक्खंभेगं गम्यूतमायामविष्कम्भेण-आयाम विष्कम्भाभ्यां दैर्घ्य विस्ताराभ्यां ग-यूतं क्रोशयुगलप्रमाण; नक्षत्रमण्डलं भवतीत्यर्थः, "तंतिगुगं सविसेसं परिक्खेवेणं' तत् त्रिगुणं सविशेष परिक्षेपेण, आयामविष्कम्भापेक्षया त्रिगुणं किश्चिदधिक तत् नक्षत्रमण्डलं परिक्षेपेण-परिधिना भवतीत्यर्थः 'अद्धगाउयं वाहल्लेणं पगत्ते इति' अर्द्धगव्यूतं वाहल्येन-उच्चत्वेन प्रज्ञप्तम्, तत् नक्षत्रमण्डलमुच्चत्वेनाचगव्यूतं क्रोशैकपरिभितं भवतीति चतुर्थमायामादि द्वारम् । मंडलों का वक्ष्यमाण चन्द्रमण्डल समवतार सूत्र के साथ विरोध हो जावेगा। नक्षत्र विमानायामादिप्ररूपणा इस में गौतमस्वामी ने प्रभु से ऐसा पूछा है-'णवत्तमंडलेणं भंते। केवइयं आयामविक्खंभेणं केवइयं परिक्खंवेणं केवइयं बाहल्लेणं पन्नत्ते' हे भदन्त ! नक्षत्र मंडल का आयाम और विष्कम्भ कितना है तथा इसका परिक्षेप कितना है ? एवं इसकी ऊंचाई कितनी है ? इसके उत्तर में प्रभु कहते हैं-'गोयमा! गाउयं आयामविक्खंभेणं तं तिगुणं सविसेसं परिक्खेवेणं' हे गौतम ! नक्षत्र मंडल के आधान विष्कम्भ का प्रमाण दो कोश का है इसके परिक्षेप का प्रमाण आयाम विष्कम्भ के प्रमाण से कुछ अधिक तिगुना है अर्थात् छ कोश से कुछ अधिक है 'अद्धगाउय बाहल्लेणं पण्णत्ते तथा इसकी ऊंचाई १ कोश की है। इसकी मेरु से अबाधा कितनी है इसका कथन-इस में गौतमस्वामीने प्रभु से ऐसा મંડળનું વમા ચન્દ્રમંડળ સમવત ર સૂત્રની સાથે વિરોધ થઈ જશે. નક્ષત્ર વિમાનાયામાદિ પ્રરૂપણું भामा गौतमस्वामी प्रभु की शत प्रश्न ये है-'णवत्तमडले णं भंते ! केवइयं आयामविक्खंभेणं केवइयं परिवखेवेणं केवइयं बाहल्लेणं पन्नत्ते'मत! नक्षत्रમંડળને આયામ અને તેને વિષ્ઠભ કેટલું છે તેમજ આ પરિક્ષેપ કેટલે છે? તથા तेनी य ही छ ? सेना वाममा प्रभु ४३ छ-'गोयमा! गाउयं आयामविखंभेणं तं तिगुणा सविसेसं परिक्खेणं' गौभ! नक्षत्र मायावि०मनु प्रभार में ગાઉ જેટલું છે. એના પરિક્ષેપનું પ્રમાણ એના આયામ–વિષ્ઠભના પ્રમાણ કરતાં કંઈ थारे छे. 'अद्ध गाउयं वाहल्लेणं पण्णत्ते' तम मानी या5 मे रेसी छे.
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy