SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू. १४ मुहूर्तगतिनिरूपणम् ७७४४ स्वयविन इसे भागा इत्याशङ्कायामाह - 'मंडल' इत्यादि, 'मण्डल' तेरसहि सहस्सेहि" मण्डलम् सर्वाभ्यन्तरमण्डलम् - त्रयोदशभिः सहस्रैः 'सत्तहिय पणवीसेहिं छेत्ता इति' 'सप्त- ' मिश्र पञ्चविंशत्या शतैः छित्वेति, सप्तभिः शतैः पञ्चविंशत्यधिकैर्भागैश्छित्वा - विभागं कुल्वी, पंचयोजन सहस्राणि त्रिसप्ततिं च योजनानि, सप्तसप्ततिं च चतुश्चत्वारिंशदधिकानि भाग -" शतानि गच्छति चन्द्र इति । कथमेवं भवतीति चेदत्रोच्यते - प्रथमतस्तावत् सर्वाभ्यन्तरमण्डप परिक्षेपः लक्षत्रयं पञ्चदशयोजनसहस्राणि एकोन नवति ३१५०८९ संख्येकः स च परिक्षेपः द्वाभ्यामेकविंशत्यधिकाभ्यां शताभ्यां २२१ गुण्यते तदा ६९६३४६६९ एताप्रमाणं जायते, अस्य राशेः त्रयोदशभिः सहस्रैः सप्तभिः शतैः पञ्चविंशत्यधिकैः भागे कृते सति लब्धानि भवन्ति, पञ्चयोजनसहस्राणि त्रिसप्तत्यधिकानि अंशाथ सप्तसप्ततिशतो नि चतुश्चत्वारिंशदधिकानि ५०७३ ३७०५ 11 :- अथ यदि मण्डलस्य परिधिः त्रयोदश सहस्रादिकेन भाजकेन राशिना भाज्यंस्तदा किमर्थ मेकविंशत्यचिकाभ्यां द्वाभ्यां शताभ्यां मण्डलपरिधि र्गुण्यते - तंत्रोच्यते - चन्द्रस्य मण्डलपूरणकालो द्वाषष्टिमुहूर्त्ताः एकस्य च मुहूर्त्तस्य संबन्धिनस्त्रयोविंशतिरेकविंशत्यधिशतद्वयभागाः मुहूर्तानां सवर्णनार्थमेकविंशत्यधिकशतद्वयेन गुणने त्रयोविंशत्यंशप्रक्षेपे च अवयव वाची होता है तो ये भाग यहां किस अवयवी के लिये कहे गये हैं ? इस प्रकार की आशंका होने पर कहा गया है- 'मंडलं तेरसहि सहस्से हि सप्तहियं पणवीसेहिं छेता' सर्वाभ्यन्तर मण्डल को १३७२५ भागों से विभक्त करके इन भागों को लिया गया है-इसका तात्पर्य ऐसा है कि सर्वाभ्यन्तर मण्डल की परिधि ३१५०८९ योजन की है इस में २२९ का गुणा करना चाहिये तब यह मण्डले परिधि की राशि ६९६३४६६९ इतनी हो जाती है इस में १३७३५ से भाग देने पर ५०७३३७२५ इतने लब्ध होते हैं यदि मंडल की परिधि - १३ ७३५ से विभक्त की जाती है तो फिर उसमें २२१ से गुणा क्यों किया गयाँ है ? तो इसका उत्तर ऐसा है-चन्द्र का मण्डलपूरण काल ६२ मुहूर्त का है एक અવયવવાચી હૈાય છે તા અત્રે એ ભાગા ક્યા અવયવી માટે કહેવામાં આવેલા છે ? તા रमाशंधाना सभाधान भाटे उडेवामां मायुं छे है- 'मंडलं तेरसहि सहस्सेहिं सत्तहिंय. पणवीसेहिं छेत्ता' सर्वाल्यांतरभउजने १३७२५ लागोभां विलन्त उरीने मा लागोने લેવામાં આવ્યા છે. તાત્પર્ય આ પ્રમાણે છે કે સર્વોપ તરમ'ડળની પરિધિ ૩૧૫૦૮૯ ચાર્જન જેટલી છે. આમાં ૨૨૧ ના ગુણાકાર કરવા જોઈએ ત્યારે આ મંડળ-પરિધિની રાશિ ૬૯૬૩૪૬૬૯ આટલી થઈ જાય છે. આમાં ૧૩૭૨૫ ના ભાગાકાર કરવાથી ૫૦૭૩૭૭૪ આટલી ઉપલબ્ધી થાય છે. જો મડળની પરિધિ ૧૩૭રપ વડે વિભક્ત કરવામાં આવે છે. તે તેમાં ૨૨૧ ના ગુણાકાર શા માટે કરવામાં આવેલ છે? તે આના જવા આ પ્રમાણે છે—ચન્દ્વના મડળ પૂરણુકાળ ૬૨ મુહૂત્ત જેટલે છે. એક મુહૂર્તના ७७४४ ज० २४ To
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy