SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कार: सू. १२ प्रथमादिमण्डलाबाधानिरूपणम् सर्व बाह्य मण्डलमुपसंक्रम्य संप्राप्य चारं गतिं चरति - करोतीति ॥ अथ यथा पूर्वानुपूर्वीव्याख्यानाङ्गं भवति तथैव पश्चानुपूयपि व्याख्यानाङ्गं भवतीत्येतन्मण्डलात् मण्डलस्यावाघां पृच्छन्माद - 'अंबुद्दी वे दीवे' इत्यादि, 'जंबुद्दीवे दीवे' जम्बूद्वीपे द्वीपे सर्वद्वीपमध्यजम्बूद्वीपे इत्यर्थ: मंदरस्स पव्त्रयस्स' 'मन्दरस्य पर्वतस्य - मेरुनामकपर्वतस्य 'केवइयाए अबाहाए ' कियत्या - कियत्प्रमाणया अबाधया 'सव्ववाहिरे चंदमंडले पन्नत्ते' सर्ववाचं यदपेक्षया अन्यद्वाह्यं न विद्यते तादृशं चन्द्रमण्डलं प्रज्ञप्तं कथितम्, हे भदन्त ! यदिदं सर्ववाह्यं चन्द्रमण्डलं तत् मन्दरपर्वतस्य कियत्यावाधया भवतीति प्रश्नः, भगवानाह - 'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'पणयालीसं जोयणसहस्साई' पञ्चचत्वारिंशद् योजनसहस्राणि 'तिष्णि यती से जोयणसए' त्रीणि च त्रिंशद् योजनशतानि, त्रिंशदधिकानि त्रीणि योजनशतानीत्यर्थः 'अबाहा सव्ववाहिरए चंद्रमंडले पन्नत्ते' एतावत्प्रमाणकाबाधया सर्व बाह्यं चन्द्रमण्डलं प्रज्ञप्तं कथितम्, पश्चचत्वारिंशद योजनसहस्राणि त्रिंशदधिकानि त्रीणि योजनशतानि ४५३३० एतावदबाधया सर्ववा प्रथमं चन्द्रमण्डलं कथितमित्यर्थः क्रेन प्रकारेणैतावद् योजनं प्रमाणं भवतीति सर्वबाह्यसूर्यमण्डलप्रकरणाज्ज्ञातव्यम् विस्तरभयान्न पुनरत्र लिख्यते इति । दूसरे मंडल तक का पूर्वानुपूर्वी द्वारा प्रकट किया गया है क्योंकि पूर्वानुपूर्वी व्याख्यान का अङ्ग कही गई है अब सूत्रकार पश्चानुपूर्वी भी पूर्वानुपूर्वी की तरह व्याख्यान का अङ्ग कही गई है ईसी अभिप्राय को लेकर पश्चानुपूर्वी के अनुसार एक मण्डल से दूसरे मंडल की दूरी कितनी है इस बात को गौतमस्वामी 'जंबुद्दी वे दीवे मंदस्स पव्त्रयस्स केवइयाए अवाहाए सव्चवाहिरे चंदमंडले पण्णत्ते' इस सूत्र द्वारा पूछ रहे है है भदन्त ! इस जम्बूद्वीप नामके द्वीप में स्थित मेरु पर्वत से सर्वा चंद्र मण्डल कितना दूर हैं ? इसके उत्तर में प्रभु कहते हैं 'गोमा ! पणघालीसं जोयणसहस्साइं तिष्णि य तीसे जोयणसए अवाहाए साहिरे चंद्रमंडले पण्णत्ते' हे गौतम ! मेरु पर्वत से सर्वबाह्य चन्द्र मण्डल ४५३३० योजन दूर कहा गया है यह इतना दूर का अन्तर, कैसे आता है यह बात सर्वबाय सूर्यमंडल के प्रकरण से जान लेना चाहिये हम विस्तार हो છે. હવે સૂત્રકાર પશ્ચાનુપૂર્વી' પણ પૂર્વાનુપૂર્વીની જેમ વ્યાખ્યાનમાં કહેવામાં આવેલી છે, એ અભિપ્રાયને લઈને જ પશ્ચાતુપૂર્વી સુજખ એક મ`ડળથી ખીજું મડળ કેટલે દૂર छे. मे वातने गौनभस्वाभी 'जंबुद्दीवे दीवे मंदरस्स पव्वयरस केवइयाए अब हाए सव्व - बाहिरे चंदमंडले पण्णत्ते' मा सूत्र वडे पूछी रह्या छे. हे लहंत । आा शूद्वीप नाभ દ્વીપમાં સ્થિત મેરુપ તથી સ`ખાાચંદ્રમ ́ડળ કેટલે દૂર છે ? એના જવાબમાં પ્રભુ કહે छे- 'गोयमा ! पणयालीस जोयणसहस्साइं तिण्णि य तीसे जोयणसए अबाहाए सव्ववाहिरे 'चंदमंडले पण्णवे' हे गौतम! भेरुपर्वतथी सर्वमाहा यन्द्रभउजमा ४५३३० योन्टन हर કહેવામાં આવેલ છે. આ આટલુ દૂરનુ અંતર કેવી રીતે આવે છે આ વાત સમાહ્ય સૂર્યાંમ`ડળના પ્રકરણમાંથી જાણી લેવી જોઈ એ. વિસ્તારભયથી અમે તેને અહીં પ્રકટ કરતા નથી.
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy