SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ १५८ जम्बूद्वीपप्रज्ञप्तिसूत्रे मित्यर्थः 'अट्ठावीसं च एगसट्टिमाए जोयणस्म बाहल्ले' अष्टाविंशतिमेकपष्टिभागान् योजनस्य बाहल्येनोच्चत्वेन चन्द्रमण्डलं प्रज्ञतम् इति चतुर्थमायागादि मानद्वारमिति ॥ ०११ || सम्प्रति मन्दरपर्यंतमधिकृत्य प्रथमादि मण्डलावाधादि द्वारं दर्शयितुं द्वादशसूत्रमाह'जंबुद्दीवे दीवे मंदरस्य पन्चयस्स' इत्यादि । मूलम् - जंबुद्दीवे दीवे मंदरस्त पव्वयस्त केवइयाए अवाहाए सव्व - अंतरए चंदमंडले पन्नन्ते ? गोचमा ! चोयालीस जोयणसहस्साई अटूयवीसे जोयणसए अवाहाए सव्वमंतरे चंद मंडले पन्मन्ते, जंबुद्दीवे दीवे मंदरस्त पव्वयस्स केवइयाए अवाहाए अनंतराणंतरे चंदमंडले पन्नन्ते ? गोयमा ! चोयालीस जोयणसहस्लाई अटूय छप्पपणे जोयणसए णपवीसं च एगसट्टिभाए जोयणस्स एगसद्विभागं च सत्तहा छेत्ता चत्तारि चुणिया भागे अवाहाए अभंतराणंतरे चंदमंडले पन्नत्ते । जंबुद्दीवे दीवे मंदरस्स पव्वयस्स केवइयाए अवाहाए अवभंतरतच्चे चंदमंडले पच्नत्ते ? गोयमा ! चोयालीसं जोयणसहस्साइं अट्ठयबाणउए जोयणसए एगावण्णं च एगसट्टिभाए जोयणस्स एक्सट्टिभागं च सत्तहा छेत्ता एगं चुण्णियाभागं अबाहाए अभंतरतच्चे मंडले पन्नते, एवं खलु एएणं उवाएणं क्खिममाणे चंदे तयाणंतराओ मंडलाओ तयाणंतरं मंडलं कममाणे संकनमाणे छत्तीसं छत्तीसं जोयणाई पणवीसं च एग. सट्टिभाए जोयणस्स एगसट्टिभागं व सत्तहा छेत्ता वत्तारि चुष्णियाभागे एगमेगे मंडले अबाहाए बुद्धिं अभिवद्वेमाणे २ सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ । जंबुद्दीवे दोवे मंदरस्त पव्वयस्स केवइयाए अवाहाए सव्ववाहिरे चंदमंडले पन्नत्ते ? गोयमा ! पणयालीसं जोयण५५ भाग होता है 'अट्ठावीसंच एगसट्टिभाए जोयणस्स बाहल्लेणं' तथा इसकी ऊंचाई, भाग प्रणाण है अर्थात् एक योजन के कृत ६१ भागो में २८ भाग प्रमाण है यह चतुर्थ आयामादिमान द्वार समाप्त हुआ. ॥११॥ थाय छे. 'अट्ठावीस च एगसट्टिभाए जोयणस्स बाहल्लेणं' तेभर मानी या भाग પ્રમાણ છે. એટલે કે એક ચેાજનના કૃત ૬૧ ભાગેામાં ૨૮ ભાગ પ્રમાણુ છે. ચતુથ માયામાર્કિદ્વાર સમાપ્ત પ્રસૂ॰ ૧૧૫
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy