SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ 'प्रकाशिका टीका-सप्तमवक्षस्कारा सू. ८ दूरासन्नादिनिरूपणम् एव तदा उद्गमनादिमुहूर्तेषु कथं भिन्नरूपेण लोकानां प्रतीतिविषयो भवति, प्रतीयते च प्रातः काले सायङ्काले च दूरसमीपवर्ती मध्याह्नसमये च दुरवत्तीति प्रश्नः, भगवानाह'गोयमा' इत्यादि, 'गोयमा !' हे गौतम ! 'लेस्सापशिघाएणं उगमणमुहुत्तंसि दूरे य मूले य दीसंतित्ति' लेश्या प्रतिघातेन, तत्र लेश्यायाः सूर्यमण्डलगततेजसः प्रतिघातेन दुरतरत्या दुदयदेशस्य तदपसरणेनेत्यर्थः उद्गमनमुहूर्ते च दूरे मूले च दृश्येते, लेश्यायाः प्रतिपाते सुखदृश्यत्वेन स्वभावतो दूरस्थोऽपि सूर्यः लोकानामासन्नप्रतीति समुत्पादयति, 'लेस्साहितावेणं' लेश्याभितापेन लेश्यायाः सूर्यमण्डलगततेजसः अभितापेन प्रतापेन सर्वत स्तेजसो विसर्पणेनेत्यर्थः 'मज्झंति य हुत्तसि मूले दुरे य दीसंति' मध्यान्तिकमुहूर्ते मूले च दूरे च दृश्येते, मध्याह्नसमये समीपस्थोऽपि सूर्यः तीव्रतेजसा दुर्दर्शत्वेन लोकानां दूरप्रतीतिं जनयति, एवमेव समीपवर्तित्वेन दीप्तलेश्याकत्वं दिवसवृद्धि धर्मादयश्च, तथादूरतरत्वेन मन्दलेश्याकत्वं दिवसहानि शीतादयश्च भावा वक्तव्याः, इति । 'लेस्सापडिपारणं अस्थमणमुडुत्तंसि दूरे मूले य दीसंति' लेश्याप्रतिघातेन लेश्यायाः-सूर्यमण्डलगततेजसः प्रतिघातेन दूरतरत्वात् अस्तमयनमुहूर्ते दूरे च मूले च दृश्यते, लेश्याप्रतिघातात् सुखदृश्यत्वेन स्वभावतो दूरस्थोऽपि सूर्यः लोकानां समीपबुद्धि जनयतीति, एवं खल्लु गोयमा ! तंवेव हुए पास में दिखते हैं, मध्याह्नकाल में पास में रहते हुए दूर दिखते हैं और अस्तकाल में दूर रहते हुए पास में दिखाते हैं ? तात्पर्य इस प्रश्न का यही है कि यदि सूर्य सर्वत्र ऊंचाई की अपेक्षा बरावर प्रमाणवाला है तो उद्गमनादि कालों में वह भिन्न रूप से लोकों की प्रतीति का विषय क्यों होता है ? प्रातः काल और सायंकाल वह दूर समीपवर्ती एवं मध्याह्न काल में वह दूरवर्ती प्रतीत तो होता ही है इस प्रश्न के उत्तर में प्रभुश्री कहते हैं (गोयमा! लेस्सापडिघाएणं उग्गमणमुहुर्तनि दूरे य मूले य दीसंतित्ति) हे गौतम ! सूर्यमण्डल गत तेज के प्रतिघात से उदय देश के दूरसर होने के कारण तेज के नहीं તે પછી ઉદ્ગમનાદિકાળમાં તે ભિન્ન રૂપથી લેકેની પ્રતીતિને વિષય શા માટે થાય છે? પ્રાતઃકાલમાં અને સાયંકાલે તે દૂર-સમીપવતી તેમજ અશ્વ કાળમાં નિકટવર્તી હોવા छतामे पती प्रतीत थाय है. सेनाममा प्रभु ४३ छे-'गोयमा ! लेस्सा पडिघाएणं उन्गमणमुहुत्तसि दूरे र मृरे ग ढीमंतीत्ति' है गौतम । भूगभरात ते प्रतियातथा ઉદય પ્રદેશ દૂરતર હોવાથી તેની પ્રાપ્તિથી ઉદયકાળમાં તે સ્વભાવતઃ દૂર હોય છે પરંતુ વેશ્યાના પ્રતિઘાતના કારણે સુખદશ્ય હોવાથી તે પાસે છે એવું દેખાય છે. 'लेस्साहितावेणं' भने न्यारे सूर्यभरात ते प्रय3 4 जय छे तेम०४ सर्वत्र व्यास 45 mय छे त्यारे ते 'मज्झतिय मुहुत्तंसि मूले दूरेय दीसंति' मध्याह्नmi स्माता
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy