SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ १०४ नम्म्यापमासिस्ने विशेष आख्यात इतिवदेत् इति ॥ सम्प्रति-तमस आयामादिकं ज्ञातुं प्रश्नयनाह-'तयाणं' इत्यादि, 'तयाणं भंते ! अंधयारेकेवइए आयामेणं पन्नत्ते' हे भदन्त ! तदा सर्वभ्यन्तरगण्डलसञ्चरकाले अन्धकारः क्रियता आयामेन-दैध्येण प्रज्ञप्त:-कथित इति गौतमस्य प्रश्ना,भगानाह-'गोयमा'इत्यादि, गोयमा' हे गौतम ! 'अत्तरि जोयणसहस्साई' अष्ट सप्तति योजनसहनाणि 'तिणि य तेत्तीसे मोय णसए' त्रीणि च त्रयस्त्रिंशद् योजनशतानि, त्रयस्त्रिंशदधिकानि त्रीणि योजन शतानीत्ययः, 'तिभागं च आयामेणं पाण' त्रिभागं च योजनस्यायामेन-दैर्येण प्रज्ञप्त:-कथितः, अन्धकारस्तु अष्ट सप्ततिसहस्राणि त्रयस्त्रिंशदधिकानि त्रीणि योजनशतानि त्रिभागं चैकस्य योमनस्य ७८३३३२ केन०आयामेन प्रज्ञप्त इत्यर्थः। अवस्थिततापक्षेत्र संस्थित्यायामवद् अत्रापि आयामो ज्ञातव्या, तेन मेरुपर्वत संवन्धि पञ्चसहस्रयोजनानि अधिकानि मन्तव्यानि,सूर्यप्रकाशामावति क्षेत्रे स्वभावत एव अन्धकार साम्राज्यात् गिरिकन्दरादौ तथा प्रत्यक्षतो दर्शनादिति ॥ ___ यथा पूर्वानुपूर्वी व्याख्याना तयैव पश्चानुपूर्वी अपि व्याख्यानाङ्गमिति कृत्या सम्पति(तयाणं भंते । अंधयारे केवइए आयामेणं पण्णत्ते) हे भदन्त सर्वाभ्यन्तर मंडल में संचकरण काल में अन्धकारका आयाम कितना कहा गया है ? इसके उत्तर में प्रभु कहते हैं (गोयमा! अहहतरि जोयणसहस्साई) हे गौतम! ७८ हजार (तिणि य तेत्तीसे जोयणसए) ३३३ (तिभागं च आयामेणं पण्णत्ते) योजन जितना है, अवस्थित तापक्षेत्र की संस्थिति के आयाम की तरह यहां पर भी आयाम जानना चाहिये इस से मेरुपर्वत संबंधि पांच हजार योजन अधिक मानना चाहिये सूर्य प्रकाशाभाव वाले क्षेत्र में स्वभाव से ही अन्धकार का साम्रल्प होने से गिरिकन्दरादि कों में-ऐसा प्रत्यक्ष से ही देखा जाता है. जिस तरह पूर्वानुपूर्वी व्याख्यानका अङ्ग होता है उसी प्रकार पश्चानुपूर्वी भी व्याख्यान का अङ्ग है ऐसा समझकर अब गौतमस्वामी पश्चानुपूर्वी के द्वारा भाट गौतभस्वामी प्रभुने प्रश्न ४२ छे-'तयाणं भंते ! अंधयारे केवइए आयामेणं पण्णत्ते है ભદત! સર્વાત્યંતર મંડળમાં સંચરણકાળમાં અંધકારને આયામ કેટલો કહેવામાં આવેલ છે? मनापाममा प्रभु ४३ है-'गोयमा ! अदृहत्तर जोयणसहस्साई' गौतम! ७८ २ 'तिण्णि य तेत्तीसे जोयणस' 333 'तिभागं च आयामेणं पणत्ते' ३ योन सा . અવસ્થિત તાપક્ષેત્રની સંસ્થિતિના આયામની જેમ અહીં પણ આયામ જાણવું જોઈએ. આથી મેરુપર્વત સંબંધી પાંચ હજાર જને અધિક માનવા જોઈએ. સૂર્યપ્રકાશના અભાવવાળા ક્ષેત્રમાં સ્વભાવથી જ અંધકારનું સામ્રાજ્ય હવાથી ગિરિ કંદરાદિકમાં–આ પ્રમાણે પ્રત્યક્ષ રૂપમાં જોવામાં આવે છે. જે પ્રમાણે પૂર્વાનુમૂવી વ્યાખ્યાનનું અંગ હોય છે, તે પ્રમાણે પશ્ચાતુવર પણ વ્યાખ્યાનનું અંગ છે, આમ સમજીને હવે ગૌતમસ્વામી ! પશ્ચાતુપૂર્વી દ્વારા તાપેક્ષેત્રની
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy