SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू. ७ तापक्षेत्रसंस्थितिनिरूपणम् संस्थित्यधिकारोक्तं ग्राह्यं तबाह-'जाव' इति, यावत्पर्यन्तम् 'तीसेणं' इत्यादि, यावत् शब्देन 'अंतो वृत्ता बहि विपुला अन्तः अङ्कमुखसंस्थिता वहिः शकटोद्धीमुखसंस्थिता, उभयपाचन तस्या द्वे चाहे अवस्थिते भवतः, पञ्चचत्वारिंशत् पश्चचत्वारिंशद् योजनसहस्राणि आयामेन द्वे च ते वाहे अनवस्थिते भवतः तद्यथा-सर्वाभ्यन्तरिका च वाहा सर्वबाह्या च बाहा, एतत्पयन्तस्य तापसंस्थित्यधिकारोक्तस्य संग्रहणं भवतीति । 'तीसेणं सव्वभंतरिया बाहा' तस्या अन्धकारसंस्थितेः सर्वाभ्यन्तरिका बाहा 'मंदरपत्रतंतेण' मन्दरपर्वतान्ते-मेरुपर्वतसमीपे मेरुपर्वतदिशीत्यर्थः 'छज्जोयणसहस्साई' षड्योजनसहस्राणि 'तिण्णिय चउवीसे ,जोयणसए' त्रीणिव चतुर्विंशतियोजनशतानि चतुर्विंशत्यधिकानि त्रीणि योजनशतानि 'छच्च दसभाए ज़ोयणस्स, षट् च दशभागान् योजनस्य 'परिक्खेवेणंति' परिक्षेपेणेति, तस्या अन्धकार. संस्थिते. सर्वाभ्यन्यतरिका बाहा मेरुपर्वतदिशि षड्योजनसहस्राणि चतुर्विंशत्यधिकानि त्रिणी योजनशतानि षट् च दशभागान् ६३२४६.योजनस्य परिधिना भवतीत्यर्थः। कथमेतादृशं सर्वाभ्यन्तरवाहायाः परिक्षेपप्रमाणं भवति तत्र युक्तिं सूत्रकारः स्वयमेव दर्शयति-'सेणं मंते' इत्यादि, 'सेणं मंते ! परिक्खेवविसेसे स खलु भदन्त ! परिक्षेपविशेष: 'को माहिएत्ति वएन्जा' कुतः-कस्मात् कारणात् एतादृश प्रकारक आख्यात इति एवं प्रकारेण सर्वाभ्यन्तर याहा और दूसरी सर्वबाह्य बाहा' यहां तक का ग्रहण, करलेना चाहिये-यही सब-यावत्पद द्वारा समझाया गया है (तीसे णं सहभंतरियाबाहा) उस अन्धकार संस्थिति की जो सर्वाभ्यन्तर बाहा है वह (मंदरपब्वतंतेणं 'छ जोयणसहस्साई चउवीसे जोयणसए छच्च दसभाए जोयणस्स परिक्खेवे. अंति) मन्दर पर्वत के अन्त में परिधि की अपेक्षा मेरुपर्वन के समीप में-मेरुपर्वत की दिशा में छह हजार तीनसौ चौवीस योजन की तथा एक योजन के १० भागों में छ.भाग प्रमाण है इतना परिधि का प्रमाण इसका कैसे होता है ? यही बात गौतमने प्रभु से (सेणं भंते ! परिक्खेवविलेसे कओ आहिएत्ति वएजा) इस सूत्रपाठ-द्वारा पूछी है-इसके उत्तर में प्रभु गौतमस्वामी से कहते हैं-(जेणं આવેલું છે, તેવું જ આ બધું પ્રકરણ અહીં પણ તેની બે અનવસ્થિત બાહાએ છે, એક સભ્યતર , બાહા અને બીજી સર્વ બાહ્ય બાહા અહીં સુધી ગ્રહણ કરી લેવું ना मधु यावत् ५६ 43 सभावामां मावे छे. 'तीसेणं सबभंतरिया बाहा' महा सस्थितिनी सत्यत२ मा छ, a 'मंदरपव्ययंतेणं छ जोयणसहस्साई बउवीसे जोयणसए छच्च दसभाए जोयणस्स परिक्खेवणंति' २५तना मा पना અપેક્ષાએ. મેરુપર્વતની પાસે મેરુપર્વતની દિશામાં ૬ હજાર ત્રણસે ૨૪ જન જેટલી તેમજ એક જનના ૧૦ ભાગોમાં ૬ ભાગ પ્રમાણ છે. આટલું પરિધિનું પ્રમાણ આનું हैवी शेते थाय छ ? मेरी वात गौतमलामी प्रभुने 'से णं भंते ! परिक्खेवविसेसे को माहिएत्ति वएज्जा' मा सूत्रपा8 43 पूछी छे. मेना पसभा प्रभु ४ -'जेणं मदरस्स
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy