SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ ९७ प्रकाशिका टीका - सप्तमवक्षस्कारः सू. ७ तापक्षेत्रसंस्थितिनिरूपणम् भांगं च 'आयामेणं पन्नत्ते' आयामेन - दैर्येण प्रज्ञप्तं कथितम्, अष्टसप्तति सहस्राणि त्रयत्रिशदधिकानि त्रीणि योजनशतानि एकस्य योजनस्य त्रिभागं ७८३३३ - योजनस्यायामेन भवतीत्यर्थः, तत्र पश्ञ्चचत्वारिंशद् योजनसहस्राणि द्वीपगतानि, त्रयस्त्रिंशद् योजनसहस्राणि त्रीणि च योजनशतानि त्रयस्त्रिंशदधिकानि, उपरि च योजनस्य त्रिभागयुक्तानि लवणसमुद्रगतानि द्वयोः संकलनायां यथोक्तं ७८३३३ योजनस्य मानं भवति, इदं च दक्षिणोतर आयाम परिमाणमवस्थितं न कुत्रापि मण्डलाचारे विपरिवर्त्ततेति ॥ ch 'अमुमेवार्थ दृढीकर्तुमाह- 'मेरुस्स मायारे' इत्यादि, 'मेरुस्स मज्झयारे' मेरोथ मध्यकारे 'जोव य लवणस्स रुंदछन्भागे' यावचं लवणस्य संदषड्भागः 'तावायामो एसो' तापायाम एषः 'संगङ्क्रुद्धी संठिओ नियमा' शकटोद्धि संस्थितो नियमात्, अयमर्थ:, अत्र खलु मन्दरपर्वतेन सूर्यप्रकाशः प्रतिहन्यमानो भवतीति, एकस्य मतम्, मेरुणा सूर्यप्रकाशो न प्रतिहन्यते इत्यपरस्य मतम्, तत्राद्यमते इयम् सम्प्रतिरूपागाथा - इत्थं व्याख्यायते, मध्यकारे, तत्र करणं कारः मध्ये कारो मध्यकारः मध्ये करणं मेरो स्वस्मिन् सति, चक्रवालक्षेत्रत्वात् तापक्षेत्रस्य मध्ये मेरुं कृत्वेत्यर्थः, यावल्लवणसमुद्रस्य रुन्द षड्भागः रुन्दस्य- रुन्दताया विस्तारस्य 'समुद्रस्य यो विस्तार स्तादृशविस्तारस्य यः षड्भागः षष्ठो भागः एषः - एतावत्प्रमाणः तापस्य -तापक्षेत्रस्य आयामो दैर्घ्यम्, तत्र मेरुपर्वतादारभ्य जम्बूद्वीपपर्यन्तं यावत् पञ्चचत्वागत है और बाकी ३३३३३ ÷ लवण समुद्र गत है । इन दोनों के मिला देने पर ७८३३३ योजन हो जाते हैं। यह जो दक्षिण उत्तर में आयाम का परिमाण प्रकट किया गया है वह अवस्थित परिमाण प्रकट किया गया है क्योंकि यह परिमाण कहीं पर भी मण्डलाचार में घटता बढ़ता नहीं है । इसी बातको दृढ करने के लिये 'मेरुस्स मज्झधारे जाव य लवणस्स रुंदछन्भागे तावायामो एसो सगडद्धी संठियो नियमा' सूत्रकार ने यह कथन किया है - इसका भाव ऐसा है कि मन्दर पर्वत से सूर्य प्रकाश प्रतिहन्यमान होता है ऐसा किसी २ का मत है और किसी किसी का ऐसा मत है कि मेरु से सूर्य प्रकाश प्रतिहन्यमान नहीं होता है अब प्रथम मत के अनुसार इस गाथा का भाग इस प्रकार से है-कि-मेरु पर्वत से लेकर ૪૧ હુ૪૨ ચેાજન તે ઢીંગત છે અને શેષ ૩૩૩૩૩- લવણુસમુદ્રગત છે. એ અન્નને એકત્ર કરીએ તા ૭૮૩૩૩′ ચેાજન થાય છે. આ જે દક્ષિણુ ઉત્તરમાં આયામનું પરિણામ પ્રકટ કરવામાં આવેલું છે. તે અવસ્થિત પરિમાણુ પ્રક્ટ કરવામાં આવેલુ છે, કેમકે આ પરિણામ કાઇ પણ સ્થાને મડલાચારમાં વધારે કે કમ થતું નથી. આ વાતને ઢંઢ કરવા म समझा जा य लत्रणस्स रुंछ भागे तावायामो एसो सगद्धी स નિયમ' સૂત્રકારે આ કથન ક્યુ છે આના ભાવ આ પ્રમાણે છે કે મદરપ તથી સૂ પ્રકાશ પ્રતિન્યમાન થાય છે. આવા કેટલાકના મત છે. અને કેટલાક આ પ્રમાણે પણ વિચારે છે કે- મેરુથી સૂર્યપ્રકાશ પ્રતિહન્યમાન થતા નથી, હવે પ્રથમ મત મુજબ આ ९. ल० १३
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy