________________
अम्बूद्वीपप्रज्ञप्तिसूत्रे अथात्र क्षेत्रविभाजकपर्वतस्वरूपं प्रदर्शयितुमाह-'कहि णं भंते' इत्यादि ।
मूलम्-कहि णं भंते ! हेमवए वासे सदावई णामं वटवेयद्धपव्वए पण्णते ?, गोयमा ! रोहियाए महाणईए पचत्थिमेणं रोहियंसाए महाणईए पुरथिमेणं हेमवयवासस्स बहुमज्झदेसभाए, एत्थ णं सदावई णामं वहवेयद्धपठवए पण्णत्ते, एग जोयणसहस्सं उद्धं उच्चत्तेणं अद्धाइजाई जोयणसयाई उव्वेहेणं सव्वत्थ समे पल्लंगसंठाणसंठिए एगं जोयणसहस्सं आयामविक्खंभेणं तिणि जोयणसहस्साई एगं च बावर्दै जोयणसयं किंचि विसेसाहियं परिक्खेवेणं पण्णत्ते, सव्वरयणामए अच्छे, से णं एगाए पउलवरवेइयाए एगेण य वणसंडेणं सव्वओ समंता संप. रिक्खित्ते, वेड्यावणसंडवण्णओ भाणियव्वो, सदावइस्ल णं वट्टवेयद्धपव्वयस्स उवरि बहुसमरमणिज्जे भूमिभागे पण्णते, तस्स णं बहुसमरमणिज्जस्त भूमिभागस्त बहुमज्झदेसभाए एत्थ णं महं एगे पासायवडेंसए पण्णत्ते, बावर्स्टि जोयणाई अद्धजोयणं च उद्धं उच्चत्तेणं इकतीस जोयणाई कोसं च आयामविक्खंभेणं जाव सीहासणं सपरिवारं, से केण. ट्रेणं भंते ! एवं उच्चइ सदावई. वहवेयद्धपवए १२ गोयमा! सदावइ ववेयद्धपध्वए णं खुदा खुदियासु वावीसु जाव विलपंतियासु बहवे उप्पलाई पउमाई सद्दावइपभाई सदावइवण्णाभाई सदावई य इत्थदेवे महिडिए जाव महाणुभावे पलिओवमदिइए परिक्सइत्ति, से णं तत्थ चउण्हें सामाणिय साहस्लीणं जाव रायहाणी मंदरस्स पव्वयस्त दाहिणेणं अण्णंमि जंबुद्दीवे दीये ॥सू० ९॥
छाया-क्व खलु भदन्त ! हैमवते वर्षे शब्दापाती नाम वृत्तवैताढयपर्वतः प्रज्ञप्तः, गौतम ! रोहिताया महानद्याः पश्चिमेन रोहितांशाया महानद्याः पौरस्त्येन हैमवतपर्पस्य बहुहे गौतम ! यहां का भूमिभाग बहुसमरमणीय कहा गया है यहां पर सदा तृतीय काल सुपमदुषमारक की रचना रहती है ।सू०८॥ णिज्जे भूमिभागे पण्णत्त एवं तइअ समाणुभावो यत्रोत्ति गौतम ! महीना भूमिला। બહુ સમરમણીય કહેવામાં આવેલ છે. અહીં સર્વદા તૃતીયકાળ સુષમ દુષમારની રચના रखे थे. ॥ २ ॥ ८ ॥