________________
प्रकाशिका टीका-चतुर्थवनस्कारः सू० ७ शुद्राहिमवत्पर्वतोपरिननकटस्वरूपम् __ अथात्र पदयरवेदिका वनखण्डाघाह-'से गं' इत्यादि, 'से णं एगाए पउमवरवेइयाए एगेण य वणसंडेणं सबओ समंता संपरिक्खित्ते' तत् खलु सिद्धायतनटक्टम् खलु एकया पदमवरवेदिकया एकेन वनपण्डेन सर्वतः समन्तात् संपरिक्षिप्त-वेष्टितम् , अत्र यदस्ति तत्सूचयितमपक्रमते-'सिद्धाययणस्स कूडसे' त्यादि, 'सिद्धाययणस्स डस्स णं उप्पि बहुसमरमणिज्जे भूमिभागे पप्णत्ते, जाव तस्स णं बहुसमरमणिजस्स भृमिभागस्स बहुमज्झदेसभाए पत्य णं महं एगे सिद्धाययणे पण्णत्ते, पण्णासं जोयणाई आयामेणं, पणवीसं जोयणाई विक्खंभेणं, छत्तीसं जोयणाइ उद्धं उच्चत्तेणं जाव जिणपडिमा वण्णो भाणियबो' सिद्धायतनम्य टम्य खल उपरि वहसमरमणीयो भूमिभागः प्रज्ञप्तः, यावत् तस्य खलु बहुसमरमणीयम्य भूमिभागस्य बहुमध्यदेशभागः. अत्र खलु महदेकं सिद्धायतनं प्रजप्तम् , पञ्चाशतं योजनानि विष्कम्भेण, पत्रिंशतं योजनानि अर्ध्वमुच्चत्वेन यावन् जिनप्रतिमा वर्णको भणि
-- . ------- एक पद्मवग्वेदिका से एवं एक वनपण्ड से चारों ओर से घिरा हुआ है इस सिद्वायतन टूट का ऊपर का भाग बहुममरमणीय कहा गया है (जाव तस्सणं पहुसमरमणिजस्म भूमिभागस्स बहुमज्म देसभाए-एत्थणं एगे महं सिद्धाययणे पण्णत्ते) यावतु इम सिद्धायतन के बहसमरमणीय भूमिभाग के ठीक बीच एक महान सिद्धायतन कहा गया है (पण्णास जोयणाई आयामेणं पणवीसं जोयणाई विक्वंभण छत्तीसं जोयणाई उद्धं उच्चत्तेणं जाय जिणपडिमा वण्णओ भाणिययो) यह सिद्वायतन आयाम की अपेक्षा ५० योजना का, विष्कम्भ की अपेक्षा २५ योजन का और ऊंचाई की अपेक्षा ३६ योजन का कहा गया है 'जाव ण बहुसमरमणिज्जस्स' में पटित इस यावत् शब्द से-वैतादयगिरिगत सिद्धायतनकट के वर्णन जसा इसका भी वर्णन है ऐसा प्रकट किया गया है तथा 'उच्चत्तेणं जाव' यहां जो यावत् शब्द प्रयुक्त हुआ है વેદિકાથી તેમજ એક વનખંડથી ચોમેર આવૃત છે એ સિદ્ધાયતન ફૂટના ઉપને ભાગ
सभ२भाय डामा माद थे. 'जाव तस्सणं बहुसमरमणिज्जस्स भूमिभागस्स बहु. मझदेसभाए एयण एगे महं सिद्धाययणे पण्णत्ते' यावत् से सिद्धायतनना मर्डसम २भएकीय भूमिलाना ही४ मध्यमा ४ वि सिध्यायतन छे. 'पण्णासं जोयणाई आयामेणं पणवीसं जोयणाई विखंभेणं छत्तीसं जोयणाई उद्धं उच्चत्तेणं जाव जिणपडिमा वण्णओ भाणियचो' से सिद्वायतन मायामनी अपेक्षाये ५० योरन वि०४ मनी અપેક્ષાએ ૨૫ પેજન જેટલે, અને ઊંચાઈની અપેક્ષાએ ૩૬ જન કહેવામાં આવેલ छे. 'जाव णं वहुसमरमणिज्जस्स' मा पठित . यावत् ७४थी वैताय निशित सिद्धाયતન કટના વર્ણન જેવું એનું પણ વર્ણન છે. આમ પ્રકટ કરવામાં આવેલ છે. તેમજ जाव णं बहुसमरमणिज्जरस' भां पति से यावत् ७६या वैतादयगिरिशत सिद्वायतन