SearchBrowseAboutContactDonate
Page Preview
Page 796
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका- पष्ठोवक्षस्कारः स. २ द्वारदशकेन प्रतिपाद्यविषयनिरूपणम् ७८५ पनाओ' द्वे - द्विसंख्यके महानद्य प्रज्ञप्ते कथिते इति, ते एव द्वे नदी दर्शयितुमाह- 'तं जहा' इत्यादि, 'तं जहा ' तद्यथा - 'सीयाय सीओयाय' शीता च शीतोदा च, एतन्नाम द्वे महान जम्बूद्वीपे महाविदेहवर्षे प्रवहत इत्यर्थः, 'तन्थ एगमेगा महाणई' तत्र तयोः शीता शीतोदयोर्मध्ये एकैका महानदी 'पंचहि पंचहिं सलिलासयसहस्मेहिं पञ्चभिः पञ्चभिः सलिला सहस्रैः पञ्चभिर्नदीलक्षै रित्यर्थः तथा-'वत्तीसाए य सलिला सहस्सेहिं' द्वात्रिंशताच सलिला - सहस्त्रैः द्वात्रिंशrat as: 'समग्गा' समग्र युक्ता 'पुरत्थिमपचत्थिमेणं लवणसमुद्द समप्पे पूर्वपश्चिमेन लवण समुद्रं समर्पयति- गच्छतीति, सम्प्रति-सर्वासां नदीनां महाविदेहक्षेत्रगतानां संकलनां दर्शयति- 'एवामेव' इत्यादि, 'एवामेव सपुन्नावरेणं जंतुही वे दी वे महाविदेहे वासे' एवमेव - यथावर्णितप्रकारेण सपूर्वापरेण - पूर्वापर संकलनेन जम्बूद्वीप नामके द्वीपे महाविदेहनामके वर्षे 'दस सलिला सयसहस्सा चउसद्धिं च सलिला सहसा भवतीति मक्खायें' दशसलिलाशतसहस्राणि नदीनां दशलक्षाणि चतुः पुष्टिः सलिलासहस्राणि भवन्तीति मया अन्यैश्व तीर्थकरैराख्यातमिति । सम्प्रति-मन्दर - पर्वतस्य दक्षिणस्यां दिशि कियत्यो नद्यो भन्द्रीति दर्शयितुमाह- 'जंबुद्दीवे णं भंते । दीवे' इत्यादि, 'जंबुद्दीचे णं भंते । दीवे' जम्बूद्वीपे खल्ल भदन्त ! द्वीपे सर्व द्वीपमध्य जम्बूद्वीपे इत्यर्थः दो महानदियां कही गई हैं। 'तं जहा' उनके नाम ये हैं 'सीआसीओआय' एक सीता और दूसरी सीतोदा 'तत्थणं एगमेगा महाणई पंचहिं २ सलिलासय सहसेहिं पत्तीसाए सलिलासहस्सेहिं समग्गा पुरस्थि प्रपच्चत्थिमेणं लवणसमुद्द समप्पेडु' इनमें एक एक महानदी की परिवारभूत अवान्तर नदियां ५६ लाख ५६ हजार हैं और ये सब पूर्व और पश्चिम लवणसमुद्र में जाकर मिली हैं । अब महाविदेह क्षेत्रगत समस्तनदियों की संकलना प्रकट करने के निमित्त 'वामेव सपुव्वारेण जंबुद्दीचे दीवे महाविदेहे वासे दससलिला सयसहस्सा चउस िच सलिलासहस्सा भवतीति मक्खायें' इस तरह जम्बूद्वीप नामके द्वीप में महाविदेह क्षेत्र में १० लाख ६४ हजार अवान्तर नदियां हैं ऐसा तीर्थकरों हे गौतम | मे भहानही श्री वामां आवे छे. 'तं जहा' तेमना नाभी भी प्रमाणे छे. 'सीआ सीओआय' मे सीता अने में सीतोहा. 'तत्थणं एगमेगा महाणई पंचहि २ सलिला सयसहस्सेहिं बत्तीसाए अ सलिलासहस्से हिं समग्गा पुरत्थिमपच्चत्थिमेणं लवणसमुहं समापेइ' मेभां - महानहीनी परिवारलूना भवान्तर नहीओ साथ 3२ હજાર છે અને બધી પૂર્વ અને પશ્ચિમ લણુસમુદ્રમાં જઈને મળે છે. वे महाविड क्षेत्रगत समस्त नहीगोनी सहाना अगर ४२वा भाटे 'एवामेव सपुव्यां वरेणं जंबुद्दीवे दीवे महाविदेहे बासे दस सलिला सयसहस्सा चउसट्ठि च सलिला सहस्सा भवतीति मक्खायं' मा प्रमाणे मूद्रीय नाम द्वीपभां महाविदेह क्षेत्रमां १० साथ १४ हुन्नर अवान्तर नही थे। छे. या प्रभा तीर्थ ४४धुं छे. 'जंबुद्दीवेगं भंते! दीवे ज० १९
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy