SearchBrowseAboutContactDonate
Page Preview
Page 794
Loading...
Download File
Download File
Page Text
________________ ७८३ प्रकाशिका टीका-षष्ठोवक्षस्कारः सू. २ द्वारदशकेन प्रतिपाद्यविषयनिरूपणम् शा महानदी सपरिवारा पश्चिमलवणसमुद्रं प्रविशति, हिरण्यवते क्षेत्रे सुवर्णकूला महानदी सपरिवारा पूर्व लवणसमुद्रं प्रविशति, रूप्यकूला महानदी सपरिवारा पश्चिमलवणसमुद्रं प्रविशतीति । 'एवमेव सपुत्वावरेणं' एवमेव-कथितप्रकारेण सपूर्वापरेण-सर्वसंकलनेन 'जम्वुदीवे दीवे' जम्बुद्वीपे द्वीपे 'हेमवयहेरण्णवयेसु वासेसु' हैमवतहरण्यवतयो र्वषयोर्मध्ये 'वारमुत्तरे सलिलासयसहस्सं भवतीति मक्खायं' द्वौ दशोतरं - द्वादशसहस्राधिकं सलिलाशत. सहस्रभवान्तर नदीलक्ष भवतीति एकस्या महानद्याः यदा अष्टाविंशतिः सहस्राणि अवान्तर नदीपरिवाररूपाणि तदा चतसृणां महानदीनां संकलने द्वादशसहस्राधिकं नदीलक्ष भवतीत्याख्यातं मया अन्यैश्च तीर्थकरैरिति । 'जंबुद्दीवेणं भंते ! दीवे जम्बूद्वीपे खलु भदन्त ! द्वीपे सर्वद्वीपमध्य जम्बूद्वीपे इत्यर्थः 'हरिवासरम्मगवासेस' हरिवपरम्यकवर्षयो मध्ये 'कइ महाणईओ पन्नत्ताओ' कति-कियत्संख्यका महानद्यः प्रज्ञप्ता:-कथिता इति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'चत्तारि महाणईश्रो पन्नत्ताओ' चतस्रके साथ पश्चिम लवण समुद्र में जाकर मिली है। इसी तरह हैरण्यवत क्षेत्रमें जो सुवर्णकूला महानदी है वह अपनी परिवारभूत २८ हजार अवान्तर नदियों के साथ पूर्व लवणसमुद्र में जाकर मिली है और रूप्यकुला महानदी अपनी परिवारभूत २८ हजार अवान्तर नदियों के साथ पश्चिम लवणसमुद्र में मिली है। 'एवामेव सपुवावरेणं जंबुद्दीवे दीवे हेमवय हेरण्णवएसु वासेसु वारसुत्तरे सलिलासयसहस्से भवंतीति मक्खायं इस प्रकार से जंबुद्रोप में हैमवत और हैरण्यवत इन दो क्षेत्रों की अपनी अपनी परिवारभूत नदियों की अपेक्षा से १ लाख १२ हजार नदियां हैं। ऐसा मैने और अन्य तीर्थंकरों ने कहा है। 'जंबुद्दीवेणं भंते ! दीवे हरिवासरम्मगवासेसु कह महाणईओ पन्नत्ताओ' हे भदन्त ! इस जंबुद्वीप नामके द्वीपमें हरिवर्प और रम्यकवर्ष में कितनी महानदियां कही गई हैं ? उत्तर में प्रभु कहते हैं-'गोयमा ! चत्तारि લવણસમુદ્રમાં જઈને મળી છે. આ પ્રમાણે હૈરવત ક્ષેત્રમાં જે સુવર્ણકૂલા મહાનદી છે તે પિતાની પરિવારભૂતા ૨૮ હજાર અવાન્તર નદીઓની સાથે પૂર્વલવણમાં જઈને મળી છે અને રૂકૂલા મહાનદી પિતાની પરિવારભૂતા ૨૮ હજાર નદીઓની સાથે પશ્ચિમ सपासमुद्रमा भणी छे. 'एवामेव सपुष्वावरेणं जंबुद्दीवे दीवे हेमवय हेरण्णवएसु वासेसु बारसुत्तरे सलिलासयसहस्से भवतीति मक्खाय' मा प्रमाणे दीपमां भवत मने २ણ્યવત એ બે ક્ષેત્રની પિત–પિતાની પરિવારભૂત નદીઓની અપેક્ષાએ એક લાખ ૧૨ १२ नहीमा छ. मे में भी तीर्थ रामे ४यु छ. 'जंबुद्दीवेणं भंते ! दीवे हरिवासरम्मगवासेसु कइ महाणईओ पन्नत्ताओ' महन्त ! मापूदी नाम दीपमा હરિવર્ષ અને રમ્ય વર્ષમાં કેટલી મહાનદીઓ કહેવામાં આવેલી છે? જવાબમાં પ્રભુ કહે P-गोसमा ! तारि भागो पनाको गौतम ! AIR महावामा शावली ,
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy