SearchBrowseAboutContactDonate
Page Preview
Page 785
Loading...
Download File
Download File
Page Text
________________ ७७४ जम्बूद्वीपप्रज्ञप्तिसूत्रे गौतम !' तो तित्था पन्नत्तात्रीणि तीर्थानि प्रज्ञप्तानि 'तं जहा' तद्यथा-मागहे वरदामे पमासे' मागधं वरदाम प्रभासम्, तत्र पूर्वस्यां शीतायाः गङ्गासङ्गमे, मध्यगतं वरदामतीर्थ, पश्चिमायां शीतोदवायाः संगमे प्रभासं तीर्थपिति । 'एवामेव सपुब्बावरेण जंबुद्दीवे दीवे एगे वि उत्तरे तित्थसए भवतीति मक्खायं' एवमेव-यथोक्तप्रकारेण सपूर्वापरेण पूर्वापर संकलनेन एकं धुत्तरं यधिकमेकं तीर्थशतं भवतीति मया अन्यैश्व दीर्थङ्कर राख्यातं कथितमिति । तथाहिचतुस्त्रिंशद् विनयेषु प्रत्येकं त्रीणि त्रीणितीर्थानि भवन्ति सर्व संकलनया द्वयधिकशतमेकंतीर्थानामिति । सम्प्रति श्रेणिद्वार दर्शयितुं प्रश्नयनाह-'जंबुद्दीवेणं' इत्यादि, 'जंबुद्दीवेणं भंते ! दीवे' जम्बूद्वीपे खलु भदन्त ! द्वीपे सर्व द्वीपमध्य जम्बूद्वीपे इत्यर्थः 'केवइया विज्जाहरसेढीयो पन्नत्ताओ' कियत्य:-कियत्संख्यकाः विद्याधर शेणयः, तत्र श्रेणयो विद्याधराणामावासभूता वैत त्यानां पूर्शपरोदध्यादिपरिच्छिन्ना आयतमेखलाः ताः संख्यया कियत्यो अवन्ति, तथा में जो महाबिदेह क्षेत्र है और चक्रवर्ती विजय है उसमें कितने तीर्थ है ? इसके उत्तर में प्रभु कहते हैं-'गोयमा ! तओ नित्था एण्यता' हे गौतम ! चक्रवर्ती विजय में तीन तीर्थ हैं 'तं जहा' जैसे-मागहे वरदामे, पभासे' मागध, घरदाम और प्रभास पूर्व दिशा में शीता के गङ्गा संगम में भागधतीर्थ है वरदामतीर्थ दक्षिणदिशा में है और प्रभासतीर्थ शोतोदा का जहां संगन हुआ है वहाँ पश्चिम दिशा में हैं। इस तरह जम्बूद्वीप में कुल सब मिलाकर १०२ तीर्थ हो जाते हैं । ऐसा मैने और अन्य तीर्थकरों ने कहा है तात्पर्य यही है कि ३४ विजयों में से प्रत्येक चिज में तीन २ तीर्थ होते हैं इस तरह ये १०२ तीर्थ हो जाते हैं। 'जंबुद्दोवे भंते ! दीये केवइया विजाहरलेढीओ केवड्या आभिओगसेढीओ पण्णताओ' हे भदन्त ! जम्बूलीप नाम के इस द्वीप में कितनी विद्या આ જંબૂનીપમા જે મહાવિદેહ ક્ષેત્ર છે અને પવતી વિજય છે તેમાં કેટલા તીર્થો છે? सना पाममा प्रमुई छ-'गोरमा । तओ तित्था पण्णत्ता' हे गौतम ! यवती वियमi त्र तीर्था छ. 'तं जहा' र 'मागहे, वरदामे, पभासे' ॥ध, राम अने प्रयास પૂર્વ દિશામાં શીતાના ગગા સંગમમાં માગધર્થ છે. વરદામતીર્થ દક્ષિણ દિશામાં છે અને પ્રભાસતીર્થ શીતેદાને જ્યાં સંગમ થયેલે છે ત્યાં શ્ચિમદિશામાં આવેલ છે. આ પ્રમાણે જંબૂઢીપમાં કુલ મળીને ૧૦૨ તીર્થો થઈ જાય છે, એવું મેં અને બીજા તીર્થકરોએ કહ્યું છે. તાત્પર્ય આ પ્રમાણે છે કે ૩૪ વિજેમાંથી દરેક વિજયમાં ત્રણ-ત્રણ તીર્થો આવેલા છે. આ પ્રમાણે આ બધા ૧૦૨ તીર્થો થઈ જાય છે. 'बुद्दीवेणं भंते । वे केवइया विजाहरसेढीओ फेवइया, आमिओगसेढीओ पण्णજાગો હે ભદન્ત! જંબૂઢીપ નામક આ દ્વીપમાં કેટલી વિદ્યાધર શ્રેણીઓ અને કેટલી
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy